Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्॥ १९५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मित्तं वा यद्धसनं तद्धास्यम् । बाह्याभ्यन्तरेषु वस्तुषु प्रीती रतिः । तेष्वेवाप्रीतिररतिः । भयं त्रासः । परिदेवना दिलिङ्गः ४ टीकाद्वयोशोकः । सचेतनाचेतनेषु वस्तुषु व्यलीककरणं जुगुप्सा इति । योगाः पश्चदश, ते च सर्वेऽपि प्राक् प्रतिपादित स्वरूपाः ॥७५॥७६॥ पेतम् ॥ मूने बन्धहेतून गुणस्थानकेषु चिन्तयन्नाह
पेणपन्न पेन्नतियछेहिय चत्ते उणचत्त छचंड दुगवीसा। सोलेसदें सने वने वसते हेउणो न उ अजोगिम्मि ७७
( हारि० ) व्याख्या - अस्याः केनाप्यभिप्रायेण सूत्रकारेण पद्विवर्णं न कृतम्, तच्च यथावबोधमस्माभिः शास्त्रानुसारेण लिख्यते - तत्र सामान्येन पूर्वोक्ताः सप्तपञ्चाशदुत्तरभेदा बन्धहेतवो भवन्ति ५७ । ततो मिथ्यादृष्टेराहारकतन्मिश्रवर्जनात्पञ्चपञ्चाशदेवं मन्तव्याः, तद्वर्जनं तु संयमवतस्तत्सद्भावादिति ५५ । तथा पूर्वोक्तायाः पञ्चपञ्चाशतो मिथ्यात्वपञ्चकेऽपनीते सासादनस्य पञ्चाशद्रष्टव्याः ५० । सम्यग्मिथ्यादृष्टस्तु परलोकगमनाभावात्कार्मण औदारिकमिश्रं वैक्रियमिश्रं च न संभवति, अनन्तानुबन्ध्युदयस्य चास्य निषिद्धत्वात्, अनन्तानुबन्धिचतुष्टयं च नास्ति, अत एतेषु सप्तसु पूर्वोक्तायाः पञ्चशतोऽपनीतेषु शेषास्त्रिचत्वारिंशदुउत्तरभेदा भवन्ति ४३ । तथाऽविरतस्य परलोकगमनसंभवात् पूर्वापनीत कार्मणौदारिकमिश्रवैक्रियमिश्रत्रये पूर्वोक्तत्रिचत्वारिंशति पुनः प्रक्षिसे षट्चत्वारिंशद्भेदा भवन्ति ४६ । तथा देशविरतस्याप्रत्याख्यानावरणोदयस्य निषिद्धत्वादप्रत्याख्यानावरणचतुष्टयं तथा विग्रहगतावपर्याप्तावस्थायां च देशविरतेरभावात् कार्मणौदारिक मिश्रयं त्रसासंयमान्निवृत्तत्वात् त्रसासंयमश्च न संभवति, अत एतानि पूर्वोक्तायाः षट्चत्वा
For Private And Personal Use Only
॥ ७९ ॥

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476