SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिप्रकरणम् पेतम् ॥ ॥१९४॥ SSESSIॐRS. |आभिग्गहियं अणभिग्गहं च तह अभिनिवेसियं चेव।संसइयमणाभोगं, मिच्छत्तं पंचहा एवं ॥७५॥ बारसविहा अविरई,मणइंदियअनियमो छकायवहो। सोलस नव य कसाया, पणुवीसं पन्नरसजोगा॥७६ (हारि०) व्याख्या-आभिग्रहिकं दीक्षितानाम् अनभिग्रहं चेतरेषाम् २ । तथाऽऽभिनिवेशिक गोष्ठामाहिलादीनाम् ३ । सांशयिकं जिनोक्ततत्वेषु संशयवताम् ४ । अनाभोगमेकेन्द्रियादीनाम् ५। मिथ्यात्वं पञ्चधा 'एवं' इत्येवंप्रकारमिति ॥ ७५॥ अथ द्वितीयगाथा व्याख्यायते-द्वादशविधाऽविरतिर्भवति । कथम् ? इत्याह-मनश्शेन्द्रियाणि च मनइन्द्रियाणि, तेषामनियमोऽनियन्त्रणमिति समासः। तथा षट् च ते कायाश्च पृथिव्यादयः तेषां च वधो हिंसेति समासः। तथा षोडश नव च कषायाः प्रसिद्धस्वरूपाः कियन्तो मीलिता भवन्ति? इत्याह-पश्चविंशतिः। तथा पञ्चदश योगा:प्राक्प्रतिपादितखरूपाः इति गाथाबयाथें ॥७६॥ अथ बन्धहेतूत्तरभेदान् गुणस्थानकेषु यथासंख्येन योजयत्राह(मल०) गाथाद्वयम् । मिथ्यात्वमुक्तस्वरूपम् । 'एवम्' अमुना प्रकारेण 'पञ्चधा' पश्चप्रकारम् । केन च प्रकारेण ? इत्याह-आभिग्रहिकं १, अनाभिग्रहिकं २ च, तथाऽऽभिनिवेशिकं ३ चैव, सांशयिकं ४, अनाभोगिक ५ मिति । तत्राभिग्रहेण इदमेव दर्शनं शोभनं नान्यदू इत्येवंरूपेण कुदर्शनविषयेण निवृत्तमाभिग्रहिकम् , यदशाबोटिकादिकुदर्शनानामन्यतमं दर्शनं गृह्णाति १। एतद्विपरीतमनाभिग्रहिकम् , यद्वशात्सर्वाण्यपि दर्शनानि शोभनानीत्येवमीषन्माध्यस्थ्यमुप-15 जायते ३ । आभिनिवेशिकं यदभिनिवेशेन निर्वृत्तम् , यथा गोष्ठामाहिलादीनाम् ३ । सांशयिकम् , यदशाद्भगवदर्हदुप SISRA ॥ ७० ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy