Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 394
________________ Shri Mahavir Jain Aradhana Kendra 'षडशीतिप्रकरणम् ॥१८३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकशलाकोना भवन्ति तावत्संख्यातमुत्कृष्टं भवति । तत एकशलाकाक्षेपे परीतासंख्यातं जघन्यं स्यात् १ । एवमनेकप्रक्षेपैर्वर्गित संवर्गितन्यायेन च मध्यमपरीतासंख्यातम् २ । उत्कृष्टपरीतासंख्यातं च ३ । एवं जघन्यादिभेदत्रयेण युक्तासंख्यातम् ३ । एवं भेदत्रयेणाऽसंख्यातासंख्यातं भवति ३ । एवमसंख्यातपद्स्थानेऽनन्तपदं वाच्यम् । ततोऽनन्तेऽपि नवभेदा जाताः ९ । प्रक्षेपादिकं सर्व जीवसमासादिग्रन्थेभ्योऽवसेयम् । वचनमात्रमत्र लिखितमिति । किन्त्वनन्तानन्तकमुत्कृष्टं न कथंचित्पूर्यते प्रस्तुते त्वभव्या युक्तानन्तकप्रथम भेदसमा मन्तव्याः । इतिशब्दो वाक्यार्थसमाप्तौ । इहशब्दो योजित एव । तेभ्योऽनन्तगुणा भव्याः । कीदृशा भव्याः 'निर्वाणगमनार्हाः' निवृत्तियानयोग्याः । इति गाथार्थः ॥ ६२ ॥ इति भव्येष्वल्पबहुत्वमुक्तम् । तथा ( मल० ) 'इह' अस्मिन् जगति भव्यापेक्षयाऽभव्यजीवाः स्तोकाः, कुतः ? इत्याह- ' जहन्नजुत्ताणंतयतुल्लत्ति' हेतावियं प्रथमा । ततोऽयमर्थः - यतोऽभव्यजीवा जघन्ययुक्तानन्तकतुल्या इति, तस्माद्भव्यजीवापेक्षया ते स्तोकाः । अथ किमिदं जघन्ययुक्तानन्तकं नाम ?, उच्यते, अनन्तसङ्ख्याविशेषः, स च सङ्ख्यातासङ्ख्यातरूपसङ्ख्या विशेषप्ररूपणामन्तरेण न प्ररूपयितुं शक्यते, एकादिप्ररूपणामन्तरेण शतादिसङ्ख्यावत्, तत आदितः कथयितुमारभ्यते । तत्र सङ्ख्यातं त्रिधा, जघन्यं मध्यममुत्कृष्टं च । तत्र जघन्यं द्वौ एकस्य एकत्वादेव गणनागोचरातिक्रान्तत्वात् । मध्यमं सङ्ख्यातं त्रिप्रभृति यावदेकरूपहीनतया उत्कृष्टं सङ्ख्यातं न भवति । तच्चोत्कृष्टमेवम्-इह जम्बूद्वीपप्रमाणा अधस्ताद्योजन सहस्रमवगाढा उपरिष्टा For Private And Personal Use Only टीकाद्वयोपेतम् ॥ ॥ ६७ ॥

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476