Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीतिप्रकरणम्
॥१९॥
ANACASSACROSS
अच्चक्खुचक्खुदंसणमन्नाणतिगं च मिच्छसासाणे।अविरयसम्मे देसे, तिनाणदंसणतिगंति छ उ॥७॥दीकाद्धयो| (हारि०) व्याख्या-दर्शनशब्दस्य प्रत्येकमभिसंबन्धादचक्षुर्दर्शनचक्षुर्दशनमिति द्वन्दः, तथाऽज्ञान
पेतम् ॥ त्रिकं चेति पश्चोपयोगाः, कयोः ? इत्याह-वचनव्यत्ययान्मिथ्यादृष्टिसासादनयोरिति बन्दः । तथाऽविरतसम्यक्त्वे 'देशे' देशविरते च, किम् इत्याह-त्रिज्ञानदर्शनत्रिकमिति कर्मधारयतत्पुरुषगर्भः समाहारद्वन्द्वः, इत्येते षडुपयोगाः । इति गाथार्थः ॥७० ॥
तथा| (मल०) अचक्षुर्दर्शनं चक्षुर्दर्शनं अज्ञानत्रिकं च मत्यज्ञानश्रुताज्ञानविभङ्गलक्षणमित्येते पञ्चोपयोगा मिथ्यादृष्टिसासादनगुणस्थानकयोर्भवन्ति न शेषाः, सम्यक्त्वविरत्यभावात् । तथाऽविरतसम्यग्दृष्टौ देशविरते च त्रीणि ज्ञानानि मतिश्रुतावधिलक्षणानि, दर्शनत्रिकं चक्षुरचक्षुरवधिदर्शनलक्षणमित्येते षडुपयोगा भवन्ति न शेषाः, मिथ्यात्वसर्वविरत्यभावात् ॥ ७॥ मीसे ते च्चिय मीसा, सत्त पमत्ताइसुं समणनाणा। केवलियनाणदंसणउवओगा जोगजोगीसु ॥७१॥ | (हारि०)व्याख्या-मिश्रगुणस्थानके त एव पूर्वोक्ताः षडुपयोगा अज्ञानमिश्राः। तथा सप्तोपयोगाः, | केषु इत्याह-प्रमत्तयत्यादिषु क्षीणमोहान्तेषु सतगुणस्थानकेषु, कीदृशाः? समन:पर्यायज्ञानाः। ते चिय' इत्यत्रापि संबन्धात्त एवं पूर्वोक्ताः षडुपयोगाः समनःपर्ययज्ञानाः सप्तेत्यर्थः। तथा केवलिकज्ञानदर्शनोपयो
For Private And Personal Use Only

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476