SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिप्रकरणम् ॥१९॥ ANACASSACROSS अच्चक्खुचक्खुदंसणमन्नाणतिगं च मिच्छसासाणे।अविरयसम्मे देसे, तिनाणदंसणतिगंति छ उ॥७॥दीकाद्धयो| (हारि०) व्याख्या-दर्शनशब्दस्य प्रत्येकमभिसंबन्धादचक्षुर्दर्शनचक्षुर्दशनमिति द्वन्दः, तथाऽज्ञान पेतम् ॥ त्रिकं चेति पश्चोपयोगाः, कयोः ? इत्याह-वचनव्यत्ययान्मिथ्यादृष्टिसासादनयोरिति बन्दः । तथाऽविरतसम्यक्त्वे 'देशे' देशविरते च, किम् इत्याह-त्रिज्ञानदर्शनत्रिकमिति कर्मधारयतत्पुरुषगर्भः समाहारद्वन्द्वः, इत्येते षडुपयोगाः । इति गाथार्थः ॥७० ॥ तथा| (मल०) अचक्षुर्दर्शनं चक्षुर्दर्शनं अज्ञानत्रिकं च मत्यज्ञानश्रुताज्ञानविभङ्गलक्षणमित्येते पञ्चोपयोगा मिथ्यादृष्टिसासादनगुणस्थानकयोर्भवन्ति न शेषाः, सम्यक्त्वविरत्यभावात् । तथाऽविरतसम्यग्दृष्टौ देशविरते च त्रीणि ज्ञानानि मतिश्रुतावधिलक्षणानि, दर्शनत्रिकं चक्षुरचक्षुरवधिदर्शनलक्षणमित्येते षडुपयोगा भवन्ति न शेषाः, मिथ्यात्वसर्वविरत्यभावात् ॥ ७॥ मीसे ते च्चिय मीसा, सत्त पमत्ताइसुं समणनाणा। केवलियनाणदंसणउवओगा जोगजोगीसु ॥७१॥ | (हारि०)व्याख्या-मिश्रगुणस्थानके त एव पूर्वोक्ताः षडुपयोगा अज्ञानमिश्राः। तथा सप्तोपयोगाः, | केषु इत्याह-प्रमत्तयत्यादिषु क्षीणमोहान्तेषु सतगुणस्थानकेषु, कीदृशाः? समन:पर्यायज्ञानाः। ते चिय' इत्यत्रापि संबन्धात्त एवं पूर्वोक्ताः षडुपयोगाः समनःपर्ययज्ञानाः सप्तेत्यर्थः। तथा केवलिकज्ञानदर्शनोपयो For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy