Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्
॥ १८९॥
दनेऽविरते च । इति गाथार्थः ॥ ६६ ॥
तथा
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( मल० ) ' इतिः' एवमुपदर्शितेन प्रकारेण जीवस्थानकानि गुणस्थानकेषु द्रष्टव्यानि । 'एत्ताहे' इति इत ऊर्ध्वं सम्प्रति 'योगादि' आदिशब्दादुपयोगादिपरिग्रहः, 'वक्ष्ये' अभिधास्ये । तत्र योगान् तावदाह - 'जोगा' इत्यादि । योगा आहारक| द्विकेन आहारकतन्मिश्रलक्षणेन ऊना रहिताः शेषास्त्रयोदश मिथ्यादृष्टौ सासादने अविरतौ च भवन्ति । मिथ्यादृष्ट्या - दिगुणस्थानकत्रये हि संज्ञिपश्ञ्चेन्द्रियोऽपि लभ्यते, तस्य च यथोक्तास्त्रयोदशापि योगाः संभवन्ति । यच्चाहारकद्विकं तच्चतुर्दशपूर्विण एव । तदुक्तम् — “आहारदुगं जायइ चउदसपुविस्स” इति । न च मिथ्यादृष्ट्यादौ चतुर्दशपूर्वाधिगमसंभव इति ॥ ६६ ॥
उरलविउववइमणा, दस मीसे ते विउविमीसजुया । देसजए एक्कारस, साहारदुगा पमत्ते ते ॥ ६७ ॥
( हारि०) व्याख्या - औदारिक वैक्रियवाग्मनांसीति इन्द्र:, इति दश योगा मिश्र - "न सम्ममिच्छो कुणइ कालं" इतिवचनात् । कार्मणौदारिकवैक्रियमिश्रत्रिकं न भवति, आहारकद्विकं तु यतेरेव भवति, अतो मिश्र दश योगा इति भावना । तथा ते पूर्वोक्ता दश योगा वैक्रियमिश्रयुता एकादशेत्यर्थः । क ? इत्याह- देशयते । तथा सहाहारकद्विकेन आहारकशरीरतन्मिश्रलक्षणेन वर्तन्त इति साहारकविकास्ते पूर्वोक्ता एकादश त्रयोदशेत्यर्थः, क ? इत्याह- 'प्रमत्ते' पष्ठगुणस्थानके । इति गाथार्थः ॥ ६७ ॥
For Private And Personal Use Only
टीकाद्वयोपेतम् ॥
॥ ७३ ॥

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476