Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 399
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तासंख्यातक न भवति। तच्चैवम् यानिजघन्ययुक्तासंख्यातकराशौ रूपाणि तान्येकैकशः पृथक् पृथक् संस्थाप्य तत एकैकस्मिन् रूपे जघन्ययुक्तासंख्यातकप्रमाणो राशिर्व्यवस्थाप्यते। तेषां चराशीनां पूर्वोक्तप्रकारेण परस्परमभ्यासे सति यावान् राशिःसंपद्यते, तावान् एकरूपोनः सन्नुत्कृष्टंयुक्तासंख्यातकं भवति। रूपेच प्रक्षिप्ते सति जघन्यमसंख्यातासंख्यातकं भवति । अन्ये पुनराहुः-जघन्ययुक्तासंख्यातकराशौ जघन्ययुक्तासंख्यातकराशिना वर्गिते सति यावान् राशिः संभवति यथा चतुकेनचतुष्के वर्गिते षोडश, तावत्प्रमाणो राशिरेकरूपोनः सन्नुत्कृष्टं युक्तासंख्यातकं भवति । रूपे च प्रक्षिप्तेसति जघन्यम संख्यातासंख्यातकं भवति । ततः परं यान्यसंख्यातसंख्यास्थानानि तानि सर्वाण्यपि मध्यमासंख्यातासंख्यातकस्थानानि, यावदुत्कृष्टमसंख्यातासंख्यातकं न भवति । तत्पुनः कियत् ? इति चेद्, उच्यते, जघन्यासंख्यातासंख्यातकराशिरूपाणि पृथक् पृथग् एकैकशो व्यवस्थाप्य तत एकैकस्मिन् रूपे जघन्यासंख्यातासंख्यातकराशिर्व्यवस्थाप्यते । तेषां च राशीनां परस्परमभ्यासे कृते सति यावान् राशिः संभवति तावानेकरूपहीनः सन्नुत्कृष्टमसंख्यातासंख्यातकं भवति । अन्ये पुनरेवमाहुः-जघन्यासंख्यातासंख्यातकराशेर्वर्गो विधीयते । वर्गितस्यापि च तस्य राशेः पुनरन्यो वर्गो विधीयते । ततः पुनरपि तस्य वर्गितवर्गितस्यान्यो वर्गो विधीयते । इत्येवं त्रीन् वारान् वर्गे कृते सति इमान् दशासंख्यातकप्रक्षेपान प्रक्षिपेत् । -"लोगागासपएसा, धम्माधम्मेगजीवदेसा य । दबहिया निगोया, पत्तेया चेव बोधवा ॥१॥ ठिइबंधज्झव-| साया, अणुभागा जोगछेयपलिभागा । दोण्ह य समाणसमया, असंखपक्खेव दसउ त्ति ॥२॥" "दबढ़िया निगोया" इति द्रव्यस्थिता निगोदाः सूक्ष्माणां च बादराणां चानन्तकायिकजीवानां शरीराणि । 'पत्तेया' इति अनन्तकायिकन्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476