________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जो ३ वायु ४ बनस्पति ५ त्रस ६ काययोगात् । 'जोग' इति योगसन्दः प्रानिरूपितशब्दार्थः, स च ममो १ वाक्काय ३ सहकारिभेदात्संक्षेपतस्त्रिधा । 'वेद' इति वेद्यत इति वेदः, स च त्रिधा-स्त्रीवेदः १ पुरुषवेदः२ नपुंसकवेदश्च ३॥ तत्र स्त्रियाः पुंस्यभिलाषः स्त्रीवेदः१। पुंसः स्त्रियामभिलापः पुंवेदः २। नपुंसकस्योभयं प्रत्यभिलाषी नपुंसकवेद: ३। कसाय' इति कष्यन्ते हिंस्यन्ते परस्परमस्मिन् प्राणिन इति काः-संसारः तमयन्ते गच्छन्त्येभिर्जस्तव इति कमायाः क्रोध १ मान २ माया ३ लोभाः ४ । 'णाण' इति ज्ञायतेऽनेनेति ज्ञानम्-सामान्यविशेषात्मके बस्तुनि विशेषताहणात्मकोवबोधःविच पश्चधा, उद्यथा-मतिज्ञानं १ श्रुतज्ञानं २ अवधिज्ञानं ३ ममापाबा ४ोवलज्ञामं ५ च। ज्ञानग्रहणेन ग्याज्ञानमपि तत्मविपक्षभूतमुपलक्ष्यते । तच्च विविधम्-मस्मज्ञानं १ श्रुताज्ञानं २ विभाज्ञानम् ३ च । वक्ष्यति
च ज्ञानभेदाभिधानावसरे-“मइसुयओहीमणकेवलाणि मइसुयअनाणविन्भंगा" इति । 'संजम' इति संयमनं संयमः। है सम्यगुपरमः, “यमः संन्युपवे" इति भावेऽचूप्रत्ययः, चारित्रमित्यर्थः। तच पबना-सामायिकं १ छेदोपस्थापनं २
परिहारविशुद्धिकं ३ सूक्ष्मसंपरायं ४ यथाख्यातं ५ च । संयमग्रहणेन च तत्प्रतिपक्षभूतो वेभसंयमोऽसंयमश्च सूच्यते ।। ६ वक्ष्यति ब-"सामइयछेयपरिहारसुहुमअहसायदेसजयअजया” इति । 'दसण' इति रष्टिदर्शनं सामान्यविशेषात्मके है वस्तुनि सामान्यावबोधः। तच्चतुर्विधम् , तद्यथा-चक्षुर्दर्शनं १ अचक्षुर्दर्शनं २ अवधिवर्धनं ३ खेबलदर्शनं च ४॥
लेसा' इति लेझ्या प्रानिरूपितशब्दार्था, सा पोदा-कृष्णलेश्या १ गोललेल्या २ बापोवलेश्श ३ सेजोलेश्या ४ पन६ लेश्या ५ शुक्ललेश्या ६ (च)। 'भव' इति भव्य-तथारूपानादिसरियामिक्रमाचासिजिगमनयोग्यः । भव्यग्रहणेन च तत्प
For Private And Personal Use Only