Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 368
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीति-IN गत्वान्नास्य कार्मणकयोगो भवन्ति । इति गाथार्थः॥४१॥ टीकाद्वयो प्रकरणम्एवं मार्गणास्थानेषु योजिता योगाः, साम्प्रतमुपयोगनामसूचां कुर्वस्तावदाह &ापेतम् ॥ ॥१७॥ (मल०) कार्मणम्, औदारिकद्विकमौदारिकतन्मिश्रलक्षणं, वैक्रियद्विकं वैक्रियतन्मिश्रलक्षणं, चरमभाषा अन्तिमभाषा इत्येते षडू योगाः 'असंज्ञिनि' संजिव्यतिरिक्त जीवे भवन्ति । तत्र कार्मणमपान्तरालगतौ उत्पत्तिप्रथमसमये च, औदारिकमिश्रमपर्याप्तावस्थायाम् , पर्याप्तावस्थायामौदारिकम्, वैक्रियद्विकं बादरपर्याप्तवायुकायिकानाम् , चरमभाषा शङ्खादिद्वीन्द्रियादीनामिति । 'अकम्मगाहारगेसु' इति आहारकेषु कार्मणकाययोगविकलाः शेषाश्चतुर्दशापि योगा भवन्ति । यत्तु कार्मणं तन्न घटत एव, तस्यापान्तरालगतौ केवलिसमुद्धाततृतीयचतुर्थपश्चमसमयेषु वा भावात् , तदानीं चानाहारकत्वात् । एतच्चाचार्येणोक्तं न सम्यगवगम्यते, यत ऋजुगतौ विग्रहगतौ वा उत्पत्तिप्रथमसमये-"जोएण कम्मएणं, आहारेई अणंतरं जीवो । तेण परं मीसेणं, जाव सरीरस्स निप्फत्ती ॥१॥” इति परममुनिवचनप्रामाण्यादाहारकस्यापि सतः कार्मणकाययोगोऽस्त्येव । अथोच्येत, गृह्यमाणं गृहीतमिति निश्चयनयवशात्प्रथमसमयेऽप्यौदारिकादिपुद्गला गृह्यमाणा गृहीता एव, ततो द्वितीयादिसमयेष्विव तदानीमप्यौदारिकमिश्रकाययोग इति, तदेतदयुक्तम् , यतो यद्यपि तदानीमौदारिकादिपुद्गला गृह्यमाणा अपि गृहीता एव तथाऽपि न तेषां गृह्यमाणानां स्वग्रहणक्रियां प्रति करणरूपता येन तन्निबन्धनो योगः परिकल्प्येत, किन्तु कर्मरूपतैव, निष्पन्नरूपस्य सत उत्तरकालं करणभावदर्शनात्, न हि घटः स्वनिष्पादनक्रियां प्रति कर्मरूपता करणरूपतां च प्रपद्यमानो दृश्यते । द्वितीयादिसमयेषु तु तेषामपि प्रथमसमयगृहीतानामन्यपुद्गलोपा RECRAKASHANKAkass For Private And Personal Use Only

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476