________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकम्।
तं, नपुंस इगोवाईयनीयमुजोयं। भगारकायु ३ लक्षणम् , HAR सेवातर्स
बन्धस्वा
अथ वक्ष्यमाणार्थोपयोगि मिथ्यादृष्टिसास्वादनगुणस्थानकव्यवच्छिन्नप्रकृतिसंख्यासूचक गाथाद्वयमाहमित्वम्
दानिरयतिगं मिच्छत्तं, नपुंस इगविगलजाइ आयावं। छेवट्ठ थावरचऊ, हुंडं चिय मिच्छदिहिम्मि॥४॥ ॥१०॥ पाथीणतिगित्थी अण तिरितिग कुविहगई यनीयमुज्जोयं । भगतिग पणुवीसा,मज्झिमसंठाणसंघयणा॥५॥
व्याख्या-निरयतिगं' इति, नरकत्रिकं नरकगति १ नरकानुपूर्वी २ नरकायु ३ लक्षणम् , मिथ्यात्वं ४ नपुंसकवेदः ४५, 'इगविगलजाई' इति, एकेन्द्रियजातिः ६, द्वि ७त्रि ८ चतुरिन्द्रिय ९जातयश्च, आतपनाम १० सेवार्तसंहननम्
|११, 'थावरचऊ' इति, स्थावरनाम १२ सूक्ष्मनाम १३ साधारणनाम १४ अपर्याप्तनाम १५ लक्षणं स्थावरचतुष्कम् , | हुण्डसंस्थानं १६ चेति प्रकृतिषोडशकं मिथ्यादृष्टिगुणस्थानके बन्धं प्रतीत्य व्यवच्छिन्नमिति ॥४॥ साम्प्रतं द्वितीयगाथा व्याख्यायते-थीणतिगित्थी' इति, स्त्यानचित्रिकं स्त्यानर्द्धि १ निद्रानिद्रा २ प्रचलामचला ३ लक्षणम् , स्त्रीवेदः ४, 'अण' इति, अनन्तानुबन्धि-क्रोध ५ मान ६ माया ७ लोभाः ८,'तिरितिग' इति, तिर्यत्रिक तिर्यग्गति ९ तिर्यगानुपूर्वी १० तिर्यगायु ११ लेक्षणम् , 'कुविहगई य' इति, अशुभविहायोगतिश्च १२, नीचैर्गोत्रं १३ उद्योतनाम १४, 'भगतिग' इति, दुर्भगत्रिकं दुर्भगनाम १५ अनादेयनाम १६ दुःस्वरनाम १७ रूपम् , 'मज्झिमसंठाणसंघयणा' इति, मध्यमसंस्थानानि चत्वारि न्यग्रोधपरिमण्डलं १८ सादि १९ वामनं २० कुनं २१ चेति, संहननानि चत्वारि ऋषभनाराचं २२ नाराचं २३ अर्द्धनाराचं २४ कीलिका २५ चेति पञ्चविंशतिप्रकृतयः । आसां सासादनगुणस्थाने बन्धमाश्रित्य
१ केषुचित्पुस्तकेषु-"सासादन-" इत्यपि पाठः । २ "दुभगतिगं" इत्यपि पाठः । ३ "प्रति व्यवच्छिन्नमिति" इत्यपि पाठः ॥
For Private And Personal Use Only