Book Title: Pavitra Kalpasutra
Author(s): Punyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 334
________________ धुवलोओ उ जिणाणं, थेराण पुण वासासु अवस्स कायवो। पक्खिया आरोवणा वयाणं सब्बकालं । अहवा संथारयदोराणं पक्खे पक्खे बंधा मात्तव्वा पडिलेहेयव्वा य । अहवा पक्खिया आरोवणा केसाणं कत्तरीए, अण्णहा पच्छित्तं । मासितो खुरेणं, लेओ छण्हं मासाणं थेराणं, तरुणाणं चाउम्मासिओ। संवच्छरिओ त्ति वा वासरत्तिओ ति वा एगटुं । उक्तं च " संवच्छरं वा वि परं पमाणं, 'बीयं व वासं ण तहिं वसेज्जा ।" एस 'कप्पो ' मेरा मज्जाया, कस्स ! थेराणं भणिता आपुच्छ-भिक्खायरियादि विगति-पच्चक्खाणं जाव मत्तग त्ति । जिणाण वि एत्थ किंचि सामण्ण, पाएणं पुणथेराणं ॥ सूत्रम् २८५--वासावासं० णो कप्पति णिग्गंथा २ परं पज्जोसवणातो अधिकरणं वदित्तए, अतिक्रामयित्वेत्यर्थः । बदित्तए जधा अधिकरणसुत्ते । कताइ ठवणादिवसे चेव अधिकरणं समुप्पण्णं हे।ज्ज तं तदिवसमेव खामेयव्वं । जो परं पज्जोसवणातीअधिकरणं वदति सो 'अकप्पो' अमेरा णिज्जूहियव्वो गणातो, तम्बोलपत्रज्ञातवत् । उवसंत उवद्विते मूलं ॥ सूत्रम् २८६-वासावासं० पज्जासविताणं' इह खल' पवयणे · अज्जेव' पज्जीसवणादिवसे · कक्खडे ' महल्लसदेणं, कडुए जकारमकारेहिं, 'बुग्गहो' कलहो । सामायारी वितहकरणे तत्थऽवरोधे सेहेण रातिणितो खामेयव्वो पढमं । जति वि रातिणिओ अवरद्धो, पच्छा रातिणितो खामेति । अह सेहो अपुट्ठधम्मो ताहे रातिणितो खामेति पढमं । 'खमियव्वं' सहियव्वं सयमेव । खामेयवो परो, उपसमियव्वं अप्पणा अण्णेसिं पि उवसमो कायव्यो, उवसमेयव्वं संजताणं संजतीण य । जं अज्जियं समीखल्लएहि० गाधा । तावो भेदी० गाधी । ' सम्मुती ' सोमणा मती सम्मुती रागदोसरहितया, ' संपुच्छण 'त्ति सज्झायाउत्तेहिं होयध्वं, अधवा 'संपुच्छणा ' सुत्तत्थेसु कायव्वा; ण कसाया वोढव्वा । जो खामितो वा अखामितो वा उवसमति तस्स अस्थि आराहणा णाणादि ३, जो ण उवसमति तस्स णत्थि । एवं ज्ञात्वा तम्हा अप्पणा चेव उपसमितव्वं जति परो खामितो वि ण उवसमति । कम्हा किंनिमित्तं ! जेण ' उवसमसारं ' उवसमप्पभवं उवसममूलमित्यर्थः, समणभावो सामण्णं ॥ सूत्रम् २८७ -वासासु बाघातणिमित्तं तिष्णि उवस्सया घेत्तव्वा । का सामाचारी ! उच्यते-वेउब्विया पडिलेहा पुणो पुणो पडिलेहिज्जति संसत्ते असंसत्ते, तिणि वेलाओ-पुवण्हे १ भिक्खं गतेसु २ वेतालिय ३। जे अण्णे दो उत्स्सया तेसिं 'वेउब्विया पडिलेहा' दिणे दिणे निहालिज्जति, मा कोति ठाहिति ममत्तं वा काहिति, १ दितियं प्रसन्तरेषु ।। २ गावे इमे कल्पलघुभाज्यगते । ते च सम्पूर्णे एवमजं अज्जियं समीखल्लपहिं तवनियमबंभमइपहि। तं वाणि पच्छ नाहिसि, छड़ितो सागपत्तेहि ॥ २७१४॥ तायो मेदो अयसो, हाणी देसण-चरित-नाणाणं । साहुपदोसो संसारवड्जो बाहिकरण ८॥ . ३ बोढव्वा । अट्ठो अणत्थकल्लाणे वा दवितेण वा (१) मो. सामितो क्वचित्प्रत्यातरे ॥

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458