________________
धुवलोओ उ जिणाणं, थेराण पुण वासासु अवस्स कायवो। पक्खिया आरोवणा वयाणं सब्बकालं । अहवा संथारयदोराणं पक्खे पक्खे बंधा मात्तव्वा पडिलेहेयव्वा य । अहवा पक्खिया आरोवणा केसाणं कत्तरीए, अण्णहा पच्छित्तं । मासितो खुरेणं, लेओ छण्हं मासाणं थेराणं, तरुणाणं चाउम्मासिओ। संवच्छरिओ त्ति वा वासरत्तिओ ति वा एगटुं । उक्तं च
" संवच्छरं वा वि परं पमाणं, 'बीयं व वासं ण तहिं वसेज्जा ।"
एस 'कप्पो ' मेरा मज्जाया, कस्स ! थेराणं भणिता आपुच्छ-भिक्खायरियादि विगति-पच्चक्खाणं जाव मत्तग त्ति । जिणाण वि एत्थ किंचि सामण्ण, पाएणं पुणथेराणं ॥ सूत्रम् २८५--वासावासं० णो कप्पति णिग्गंथा २ परं पज्जोसवणातो अधिकरणं वदित्तए, अतिक्रामयित्वेत्यर्थः । बदित्तए जधा अधिकरणसुत्ते । कताइ ठवणादिवसे चेव अधिकरणं समुप्पण्णं हे।ज्ज तं तदिवसमेव खामेयव्वं । जो परं पज्जोसवणातीअधिकरणं वदति सो 'अकप्पो' अमेरा णिज्जूहियव्वो गणातो, तम्बोलपत्रज्ञातवत् । उवसंत उवद्विते मूलं ॥ सूत्रम् २८६-वासावासं० पज्जासविताणं' इह खल' पवयणे · अज्जेव' पज्जीसवणादिवसे · कक्खडे ' महल्लसदेणं, कडुए जकारमकारेहिं, 'बुग्गहो' कलहो । सामायारी वितहकरणे तत्थऽवरोधे सेहेण रातिणितो खामेयव्वो पढमं । जति वि रातिणिओ अवरद्धो, पच्छा रातिणितो खामेति । अह सेहो अपुट्ठधम्मो ताहे रातिणितो खामेति पढमं । 'खमियव्वं' सहियव्वं सयमेव । खामेयवो परो, उपसमियव्वं अप्पणा अण्णेसिं पि उवसमो कायव्यो, उवसमेयव्वं संजताणं संजतीण य ।
जं अज्जियं समीखल्लएहि० गाधा । तावो भेदी० गाधी । ' सम्मुती ' सोमणा मती सम्मुती रागदोसरहितया, ' संपुच्छण 'त्ति सज्झायाउत्तेहिं होयध्वं, अधवा 'संपुच्छणा ' सुत्तत्थेसु कायव्वा; ण कसाया वोढव्वा । जो खामितो वा अखामितो वा उवसमति तस्स अस्थि आराहणा णाणादि ३, जो ण उवसमति तस्स णत्थि । एवं ज्ञात्वा तम्हा अप्पणा चेव उपसमितव्वं जति परो खामितो वि ण उवसमति । कम्हा किंनिमित्तं ! जेण ' उवसमसारं ' उवसमप्पभवं उवसममूलमित्यर्थः, समणभावो सामण्णं ॥ सूत्रम् २८७
-वासासु बाघातणिमित्तं तिष्णि उवस्सया घेत्तव्वा । का सामाचारी ! उच्यते-वेउब्विया पडिलेहा पुणो पुणो पडिलेहिज्जति संसत्ते असंसत्ते, तिणि वेलाओ-पुवण्हे १ भिक्खं गतेसु २ वेतालिय ३। जे अण्णे दो उत्स्सया तेसिं 'वेउब्विया पडिलेहा' दिणे दिणे निहालिज्जति, मा कोति ठाहिति ममत्तं वा काहिति,
१ दितियं प्रसन्तरेषु ।। २ गावे इमे कल्पलघुभाज्यगते । ते च सम्पूर्णे एवमजं अज्जियं समीखल्लपहिं तवनियमबंभमइपहि। तं वाणि पच्छ नाहिसि, छड़ितो सागपत्तेहि ॥ २७१४॥ तायो मेदो अयसो, हाणी देसण-चरित-नाणाणं । साहुपदोसो संसारवड्जो बाहिकरण ८॥ . ३ बोढव्वा । अट्ठो अणत्थकल्लाणे वा दवितेण वा (१) मो. सामितो क्वचित्प्रत्यातरे ॥