________________
१०९
तिष्णि चत्तारि वाराओ बंधति, सज्झायादी पलिमंथो पाणसंघट्टणा य | अहवा 'अणट्ठाबंची ' सत्तर्हि छर्हि पंचहिं वा अड्डएहिं बंधति । 'अमियासणितो ' अवद्धासणितो ठाणातो ठाणसंकर्म करेमाणो सत्ते वति । अणाताविस संथारंगपादादीणं पणग-कुंथूहिं संसज्जते, तकज्जअणुवभोगे उवभोगगिरत्थए य, अधिकरणं, उवभुंजमाणस्स जीववधो, असमितो ईरियादिसु ।
भासणे संपाइवधो, दुण्णेयो णेहछेतो ततियाए । पढमचरिमासु दोन्हं, अपेहअपमज्जणे दोसो ॥१॥
हो - आउक्कातो चेव । ' णेहच्छेदो' परिणतो वा ण वा दुब्विण्णेतो ' ततियाए' एसणाए समितीए ति । अभिक्खणं अभिक्खणं ठाण- णिसीयण- तुअट्टण उवहिभादाणणिक्खेवे । तहा जहा एयाणि: द्वाणाणि संथारादीणि ण परिहरति तहा तहा संजमे दुआराधए । जो य पुण अभिग्गहीतसे भवति तस्यानादानं भवति कर्मणामसंयमस्य वा । उच्चो कातव्वो, अकुच्चो बंधियो । अट्ठा एकसिं पक्वल्स अड्डग़ा चत्तारि । बद्धासणेण होयव्वं, कारणे उट्ठेति । संधारगादी आतावेयव्वा, पमजणसी लेण य भवियवं । जहा जहा एताणि करेति तहा तहा संजमो सुट्टु आराहितो भवति, सुकरतो वा ततो. मोक्खो भवति ।। सूत्रम् २८२ – “ वासावासं० ततो उच्चार० । ' 'तैयो 'त्ति अंतो तैतो अधियासिताओ, अणहियासियाओं वि तैयो, आसण्णे मज्झे दूरे एक्केका वाघायणिमित्तं, एवं बाहिं पि ३ । "उस्सण्णं' प्रायसः । 'प्राणा बीजावगा' संखणग-इंदगोवगादि प्राणाः अहुणुभिण्णा बीजातो, हरिता जाता, आयतनं स्थानम् ॥ सूत्रम् २८३ – “ वासावासं० ततो मत्तया ओगिव्हित्तए, तं०उन्चारमत्तए ३ । ” विवेलाए घरेंते आयविराहणा, वासंते संजमविराहणा, बाहिं णितस्स गुम्मियादिगणं ते मत्त वोसिरिता बाहिं णेत्ता परिवेति । पासवणे वि अभिग्गहिओ घरेति, तस्सासति जो जा वासिरति सो ताहे घरेति, ण णिक्खिवति, सुवंतो वा उच्छंगे द्वितयं चेव उवरिं दंडए वा दोरेण बंधति, गोसे असंसणियाए भूमीए अण्णत्थ परिद्ववेति ॥ सूत्रम् २८४ वासावासं णो कप्पति णिग्गंथा २ परं पोसवणातो गोलोममेत्ता वि केसा जाव संवच्छरिए थेरकप्पे । उवातिणावेत्तए ' त्ति अतिक्कामेत्तए । केसेसु भउक्कातो लग्गति सो विराधिज्जति, तेसु य उल्लंतेसु छप्पतियातो सम्मुन्छेति, छप्पइयाओ
कंड्यंतो विराधेति, अप्पणो वा खतं करेति, जम्हा एते दोसा तम्हा गोलोमप्पमाणमेत्ता वि ण कप्पंति | जति छुरेण कारेति कत्तरीए वा आणादीता, छप्पतियातो छिज्जति, पच्छाकम्मं च पहावितो करेति, ओहामणा, तम्हा लोओ कातव्वो, तो एते दोसा परिहरिता भवति । भवे कारणं ण करेज्जा वि लोयं,. . असहू ण तरेति अहियासेतु, लाय जति कौरति अण्णो उंबद्दवो भवति, बालो कवेज्ज वा धम्मं वा छड्डेज्ज, गिलाणो वा तेण लोओ ण कीरति । जइ कत्तरीए कारेति पक्खे. पक्खे कातव्वं, अध छुरेणं मासे मासे कातव्वं । पढमं छुरेण, पच्छा कत्तरीए । अप्पाण दैवं घेतण तस्स वि हत्थ घावणं दिज्जति एस जयणा ।
१-२-३-४ तिस्र इत्यर्थः ॥ ५ प्रायसमित्यर्थः । प्राणा प्रत्य० ॥। ६ लोतो प्रत्य० । लोयो प्रत्यन्तरेषु ॥ ७ दवं पानीयमित्यर्थः ।
132
२८