________________
१०८
वि भण्णति तेर्सि अंडयं ॥ सूत्रम् २७२-लेणसुहुमे' लेणं-आश्रयः सत्वानाम् । उत्तिगलेणं गद्दभगउक्केरो । भूमीए भिगू फुडिया दाली [ स्फुटिता राई] । 'उज्जुगं' बिलं । 'तालमूलगं' हेट्ठा विच्छिण्ण उवरि तणुगं । 'संबुक्कावत्तं' भमंतयं ॥ सूत्रम २७४-" वासावासं०"। इयाणि सामण्णा सामायारी-दोसु वि कालेसु विसेसेण वासासु आयरिओ दिसायरिओ सुत्तथं वाएइ । उवज्झाओ सुत्तं वाएति | पवत्ती णाणादिसु पवत्तेति-णाणे पढ परियट्रेहिं सुणेहिं उद्दिसावेहिं एयं १दसणे दसणसत्थाई पढ परियट्रेहिं सुणेहिं वा २ चरित्ते पच्छित्तं वहाहिं, अणेसण दुप्पडिलेहिताणि करेंत वारेति, बारसविहेण तवेण जोयावेति, जो जस्स जोगो ३ । थेरो एतेसु चेव णाणादिसु सीतंतं थिरीकरेति पडिचोदेति, उज्जमंतं अणुवूहति । गणी अण्णे आयरिया सुत्तादिणिमित्तं उवसंपण्णगा। गणावच्छेइया साधू घेत्तुं बाहिरखेते अच्छंति उद्धावणा-पधावण-खेत्तोवधिमग्गणेसु असिवादिसुं उज्जुत्ता । अण्णं वा जं 'पुरतो कटु ' पुरस्कृत्य सुहदुक्खिया परोप्पर पुच्छंति; खेत्तपडिलेहगा वा दुगमादी गता ते अण्णमण्णं पुरतो कातुं विहरंति, अणापुच्छाए ण वति । किं कारण ! वासं पडेज्ज, पडिणीतो वा, अहवाऽऽयरियबाल-खमग-गिलाणाणं घेत्तवं, तं च ते अतिसयजुत्ता जाणमाणा कारणं दीवेत्ता। पच्चवाया-सेहसण्णायगा वा असंखडयं वा केणति सद्धिं पडिणीओ वा । एवं वियारे वि पडियमुच्छियादि पच्चवाता ॥ सूत्रम् २७५-गामाणुगामं कारणिओ दूतिज्जति || मुत्रम् २७६- अण्णतरं वा विगति । खीरादि, 'एवदियं ' एत्तियं परिमाणेण, ' एवतिखुत्तो' एत्तियवारातो दिवसे वा मोहुब्भवदोसा खमगगिलाणाणं अणुण्णाता॥ सूत्रम् २७७-'अण्णयर तेगिच्छं' वातिय-पेत्तिय-सेंमिय-सण्णिपाता आतुरो, वेज्जो पडिचरओ, ओसध-पत्थभोयणं 'आउट्टित्तए' करेत्तए, करणाथै आउट्टशब्दः॥ सूत्रम २७८- अण्णतरं' अद्धमासादि 'ओरालं' महल्लं । समत्थो असमत्थो वेयावच्चकरो पडिलेहणादि करेंतओ अस्थि, पारणगं वा संधुकणादि अस्थि ॥ मूत्रम् २७९--भत्तपच्चक्खाणे नित्थारतो न णित्थारओ, समाधिपाणगं णिज्जवगा वा अन्थि, णिप्फत्ती वा अस्थि णन्थि । 'अण्णतरं उवर्हि "ति वत्थ-पत्तादि टैक । अधासन्निहिता, अणातावणे कुत्थणं पणतो । अह णत्थि पडियरगा उल्लति हरिग्ज वा उदगवधो जायते, तेण विणा हाणी ॥ सत्र २८१--" वासावासं०"। अणभिग्गहियसेज्जासणियस्स मणिकोट्टिमभूमीए वि संथारो सो अवस्स घेत्तव्यो । विराहणा " पाणा सीतल कुंथू०" सीतलाए भूमीए अजीरमादी दोसा, आसणेण विणा कुंथूसंघट्टो, णिसेज्जा मइलिज्जति, उदगवधो मइलाए उवरिं, हेदा वि आदाणं कर्मणां दासाणं वा । उच्चं च कुच्चं च उच्चाकुच्चं, न उच्चाकुच्चं अणुच्चाकुच्चं । भूमीए अणंतरे संथारए कए अवेहासे पिवीलिकादिसत्तवधो दोहेंजाइओ वा डसेज्ज तम्हा उच्चे कातब्वो। उक्तं च
हत्थं लंबति सप्पो०गाधा । कुच्चे संघसरण कुंथू-मंकुणादिवधो । ' अगट्ठाबंधी ' पक्खस्स
१ पाणाणि णिज्ज प्रत्य० ॥ २ "टक'' इति चतुःसंख्यायोतकोऽक्षराङ्कः । ३ अविहायसि इत्यर्थः ॥ ४ दीहादीओ वा प्रत्य.॥