________________
ततिए दिवसे पादपुंछणेण पमज्जिजति ॥ सूत्रम् २८८--वासावासं० अण्णतरं दिसं वा ट्रेक अणुदिसं वा टकै अभिगिज्झ भिक्खं सण्णाभूमि वा गमित्तए कहेउं आयरियादीणं सेसाणं पि, एवं सव्वत्थ विसेसेण वासासु । जेण 'उस्सणं' प्रायसः तवसंप्रयुक्ता छटादी पच्छित्तनिमित्तं संजमणिमित्तं च चरति, योऽन्यश्चरति स पडिचरति । पडिजागरति गवेसति अणागच्छंतं दिसं वा अणुदिसं वा संघाडगो ॥
मूत्रम् २८९-" वासावासं पज्जोसवियाणं०" चत्तारि पंच जोयण ति संथारगोवस्सग-णिवेसणसाधी वाडग-वसभग्गाम-भिक्खं कातुं अदितु वसिऊण जाव चत्वारि पंच जोयणा अलभंते, एवं वासकप ओसधणिमित्तं गिलाणवेजणिमित्तं वा, णो से कप्पति तं रयणि जहिं से लद्धं तहिं चेव वसित्तए, अहवा जाव चत्तारि पंच जोयाणई गंतुं अंतरा कप्पति वत्थए ण तत्थेव जत्थ गम्मति, कारणिओ वा वसेज्जा ॥ सूत्रम् २९०-"इच्चेतं संवच्छरियं"।' इति ' उपप्रदर्शने । एस जो उक्तो भणितो सांवत्सरिकश्चातुर्मासिक इत्यर्थः । 'थेरकप्पो' थेरमज्जाता थेरसामायारी, ण जिणाणं, अधवा जिणाण वि किंचि एत्थ, जघा " अगिहंसि" । 'अहासुतं' जहा सुते भणितं, न सूत्रव्यपेतम् । तथा कुर्वतः अहाकप्पो भवति, अण्णहा अकप्पो । अधामग्गं, कहं मग्गो भवति ! एवं करेंतस्स णाणादि ३ मग्गो । * अधातच्चं' यथोपदिष्टम् । ' सम्यग् ' यथावस्थितं कायवाङ्मनोभिः । ' फासेत्ता' आसेवेत्ता । 'पालेत्ता' रक्खित्ता । सोभित करणेण कतं । 'तीरितं' नीतं अन्तमित्यर्थः । यावदायुः आराधेत्ता अणुपालणाए य करेंते सेभितं किट्टितं । पूष्णं चाउम्मासितं तेणेवं करतेण उवदिसतेण य आराहितो भवति. ण विराधिओ । आणाए उवदेसेण य करेंतेण अणुपालिओ भवइ, अण्णेहिं पालितं जो पच्छा पालेति सो अणुपालेति । तस्स एवं पालितस्स किं फलम् ! उच्यते, तेणेव भवग्गहणेण सिज्झति, अत्थेगतिया दोच्चेणं, एवं उक्कोसियाए आराहणाए । मज्झिमियाए तिहिं । जहण्णियाए सत्तऽ ण वोलेति ॥ किं स्वेच्छया भण्णति ? नेत्युच्यते, निद्देसो कीरति पुणो- सत्रम २९१ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे णगरे सदेवमणुयासुराए ‘परिसाए' उद्घाट्य शिरः परि-सर्वतः सीदति परिषत् 'मझे टितो' मझगतो ' एवं आइक्खइ ' एवं यथोक्तं कहेति, भासति वाग्योगेण, पण्णवेति अणुपालियस्स फलं, 'परूवेति' प्रति प्रति रूवेति । 'पज्जोसवणाकप्षो' ति वरिसारत्तमज्जाता। अज्जो। ति आमंत्रणे । द्विग्रहणं निकाचनार्थे, एवं कर्त्तव्यं नान्यथा । सह अत्थेण सअटुं । सहेतुं न निर्हेतुकम् । 'सनिमित्तं सकारण' अणणुपालिंतस्स दोसा अयं हेतः, अपवादो कारणं जहा सवीसतिराते मासे वीतिक्कंते पज्जोसवेयत्वं । किंनिमित्तं हेतुः, पाएणं अगारीहिं अगाराणि सट्टाए कडाणि । कारणे उरेण वि पजोसवेति आसाढपुण्णिमाए । एवं सव्वसुत्ताणं विभासा । दोसदरिसणं हेतुः, अववादा कारणं । सहेतुं सकारणं 'भुज्जो भुज्जो' पुणो पुणो उवदंसेति । परिग्रहणात् सावगाण वि कहिज्जति, समोसरणे कड्ढिज्जति पज्जोसमणाकप्पो॥
॥ अट्टमं अज्झयणं परिसमाप्तम् ॥ १-२ टक इत्ययं चतुःसंख्यावेदकोऽक्षराङ्गः ॥ ३ करेंतेण सोभितस्स जाणादि प्रथ. ॥