Book Title: Pavitra Kalpasutra
Author(s): Punyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab
View full book text ________________
१०
-
सावरपत्तनोद्गता च-वरवस्त्रोत्पत्तिस्थानसम्भवेति समासः अतस्ताम्, वरपट्टनाद्वा प्रधानवेष्टनकादुद्गला-निर्गता या सा तथा ताम् । 'सन्हपट्टे' त्ति सूक्ष्मपट्टसूत्रमयो भक्तिशत चित्रः तानः - ताननको यस्यां सा तथा ताम् । 'सययसमुचिय'त्ति सतत - सर्वकालं समुचिता । ईहामृगाः - वृकाः, ऋषभाः- वृषभाः, तुरग-करिविहगाः - प्रतीताः, व्यालाः- श्वापदा भुजगा वा, किन्नराः - व्यन्तरविशेषाः, शरभा:-आटव्याः, अष्टापदा:महाकायाः, चमरा:-आटव्यगवाः, कुञ्जराः - गजाः, वनलताः - अशोकादिलताः, पद्मलताः पद्मिन्यः, एतासां यका भक्तय: - विच्छित्तयस्ताभिश्चित्रा या सा तथा । 'अभितरियं 'ति आभ्यन्तरां जवनिकां अंछावेइ'त्ति आकर्षयति । 'अच्छुरयमिउ' आस्तरकेण-प्रतीतेन मृदुमसूरकेण च, अथवा अस्तरजसा-निर्मलेन मृदुमसूरकेण आस्तृतं - आच्छादितं यत् तत्तथा । 'अंगसुहफासयं' अङ्गसुखः - देहस्य शर्महेतुः स्पर्शो यस्य तदङ्गसुखस्पर्शकम् ॥ सूत्रम् ६४ -- भदाणं रयावित्ता 'अहंग' अष्टाङ्गं - अष्टावयवं यद् महानिमित्तं परोक्षार्थप्रतिपत्तिकारणव्युत्पादकं महाशास्त्रं तस्य यो सूत्रार्थी तो धारयन्ति ये ते तथा तान् । निमित्ताङ्गानि चाष्टाविमानि-अष्ट्ठ निमित्तंगाई, दिव्वु १ प्पाय २ ऽन्तलिक्ख ३ भोमं ४ च । अंग ५ सर ६ लक्खणं ७ वंजणं च तिविहं पुणेक्कं ॥ १ ॥ सिग्घमित्यादीन्येकार्थानि औत्सुक्योत्कर्षप्रतिपादनपराणि ॥ सूत्रम् ६६ – ' कयबलिकम्मा' स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा । 'कयको उय' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि - दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद् यैस्ते तथा । स्वाहु: - 'पायच्छित्ता' पादेन पादे वा छुप्ताः- चक्षुर्दोषपरिहारार्थं पादच्छुत्ताः कृतकौतुकमङ्गलाश्च ते पादछुप्ताश्चेति विग्रहः । तत्र कौतुकानि मषीतिलकादीनि मङ्गलानि तु सिद्धार्थकदध्यक्षतदूर्वाङ्करादीनि । 'सुtवेसाई' शुद्धात्मानः 'वेश्यानि' वेषोचितानि, अथवा शुद्धानि च तानि प्रावेश्यानि च - राजसभाप्रवेशोचितानि शुद्धप्रावेश्यानि वस्त्राणीति परिधाय । 'अल्पमहार्ष्याभरणभूषिताः' अल्पानि च तानि महार्ष्याभरणानि च तैर्भूषिताः । सिद्धार्थकाः सर्षपाः हरितालिका- दूर्वा तल्लक्षणानि कृतानि मङ्गलानि मूर्ध्नि यैस्ते तथा ॥ सूत्रम् ६८ – 'सुमिणलक्खण' 'अच्चिय' अर्चिता गन्धचन्दनादिभिर्देवतावत् वन्दिताः सद्गुणकीर्त्तनेन पूजिता वस्त्राभरणादिभिः, सह्कारिता अभ्युत्थानादिभिः, सम्मानिता आसनदा - नादिभिः ॥ सूत्रम् ७० तेच स्वप्नानि श्रुत्वा 'लट्ठा' स्वतः, 'गहिया' परस्मात्, 'पुच्छि - यद्वा' संशये सति परस्परतः, 'विणिच्छियट्ठा' प्रश्नान्तरम्, अत एवाभिगतार्था इति ॥ सूत्रम् ७१'सुविण'त्ति सामान्यफलत्वात्, 'महासुमिणा' महाफलत्वात् । अम्हं सुविणसत्थे द्विचत्वारिंशतत्रिंशतश्व मीलनाद् 'बावतारं 'ति द्विसप्ततिर्भवति । 'अरहंतमायरो वा जाव गब्भं वक्कममाणंसि' गर्भं व्युत्क्रामतिप्रविशतीत्यर्थः । 'गय वसमेत्यादि, इह 'अभिसेय' लक्ष्म्यभिषेकः । 'दाम' पुष्पमाला । 'विमाण भवण' एकमेव, तत्र विमानाकारं भवनं विमानभवनम् अथवा देवलोकाद् योऽवतरति तन्माता विमानं पश्यति, यस्तु नरकात् तन्माता भवनमिति । इह च गावायां केषुचित् पदेष्वनुस्वारस्याश्रवणं गाथानुलोम्याद दृश्यमिति ॥ सूत्रम् ७८- 'असणेण जाव जीवियारिहं' जीवकोचितम् ॥ सूत्रम् ८४गर्भस्थे सति कुर्वन्ति सुभिक्षानि दुर्भिक्षप्रतिषेधात् सन्निहिं - घृतगुडादिस्थापनानि, सन्निचयाः
"
Loading... Page Navigation 1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458