Book Title: Pavitra Kalpasutra
Author(s): Punyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 353
________________ 'माणुम्माण' इह मानं-रस-धान्यविषयम् उन्मानं-तुलारूपम् । 'उस्सुंक' उच्छुल्कम् , शुल्कं तु विक्रयभाण्डं प्रति राजदेयं द्रव्यं मण्डपिकायामिति । 'उक्करं ति उन्मुक्तकरम् , करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम् । 'उकिटठं' उत्कृष्ट-प्रधानम्, लभ्येऽप्याकर्षणनिषेधाद्वा । 'अदेज्ज' विक्रेयनिषेधेनाविद्यमानदातव्यं जनेभ्यः । 'अम्मेज' विक्रेयनिषेधादेवाविद्यमानमातव्यं अमेयं देयमिति । 'अभड' अविद्यमानो भटानांराजाज्ञादायिनां पुरुषाणां प्रवेशः कुटुम्बिगृहेषु यस्मिन् । 'अदंडकोदंडिम' दण्डं-लभ्यद्रव्यम् , दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमम् , तन्नास्ति यस्मिन् तद् अदण्डकुदग्डिमम् । तत्र दण्डः-अपराधानुसारेण राजग्राह्यं द्रव्यम्, कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनि अल्पं राजग्राह्यं द्रव्यमिति । 'अधमि अविद्यमानधारणीयद्रव्यम् ,रिणमुत्कलनात् । 'गणियावरनाडइज्ज' गणिकावरैः-वेश्याप्रधानैर्नाटकीयैः-नाटकसम्बन्धिभिः पात्रः कलितम् । 'अणेगतालायराणु' नानाविधप्रेक्षाकारिसेवितं कुण्डपुरवरं ति । 'आसिय[सुइ]सम्मजिय' आसिक्तं-ईषसिक्तम् अत एव शुचिकं सम्मानितं-कचवरापनयनेन उपलेपितं-गोमयादिना । सिधाटकादि-पूर्ववर्णितम् । सम्मृष्टं-समभूम्यादिकरणेन रथ्यान्तरापणवीयिष्विति । 'मंचाइमंच' सुगमम् । 'लाउल्लोइयमहियं 'लाउति लिप्तं-छगणादिना उल्लोवितं-देवदूष्यवितानैः महितं-पञ्चवर्णपुष्पप्रकरपुष्पगृहकरणेनेति । दर्दर-मलयाभिधानपर्वतयोः समुद्भूतचन्दनादिद्रवेग दत्तपञ्चाङ्गुलितलम् । अन्ये स्वाहुः-दर्दरः-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितेन वा । 'वाघारियमल्ल' वाघारितं-ऊर्वीकृतपुष्पगृहाकारि सर्वत्रापि माल्यदामकलापम् । कुन्दरकादि पूर्ववत् । नटाः-नाटककर्तारः, 'नट्टग' ये स्वयं नृत्यन्ति, जल्लाः-वरत्राखेलकाः, मल्लमुष्टिकाः-मल्ला एव प्रतीताः, वेलम्बकप्लवकाः-उत्प्लुत्य ये नृत्यन्ति मुखाचनेकप्रकारान् दर्शयन्ति च, कथकपठकाः-प्रतीताः, लासकाः-रासकान् ये ददति, 'आरक्खग' आरक्षकाः। लसाः-वंशाप्रनतकाः, मञ्जाः-गौरीपुत्रकाः मञ्जलिका इति प्रसिद्धाः, तूणइला:-तूगीरधारकाः, तुम्बा:-किन्दरिका आलपन्यादिवादिनः, वीणिकाः-वीणावादिनः, अनेके तालाचरा:-ये तालान् कुट्टयन्तः कथां कथयन्ति । 'अणु यमुयंग' अनुघृताः-वादनाथ वादकैरविमुक्ता मृदङ्गा यस्मिन् । 'अमिलायमल्लदाम अम्लानपुष्पमालम् 'पमुइयपकीलिय प्रमुदितजनयोगात् प्रमुदितम्, प्रकीडितजनयोगात् प्रक्रीडितम् , ततः कर्मधारयोऽतस्तम् । 'सपुरजण' सह पुरजनेन जनपदेन च-जनपदसम्बन्धिजनेनायं उक्करं उकिट्ट अदेज्जं अमेज्जं अभडप्पवेस अदंडकोदंडिम अधरिमं गणियाबरनाडाजकलिय अणेगतालायराणुचरियं करेहकारवेह, अणेग २त्ता कुंडपुर नगर सब्मितरबाहिरियं । आसिय[सुइसम्मन्जिभोवलेषियं सिंघाडगतियचउक्कवञ्चरचउम्मुहमहापहेसु सम्मट्ठ. रत्थंतरावणवोहियं मंचाइमंचकलिय लाउल्लोइयमाहियं बहरदिण्णपचंगुलितलं बग्घारिय. मल्लदामकलावं कालागुरुपवरकुंदुमक्कतुरुक्कडझंतधूवमघमघेतगंधुधुयाभिरामं सुगंधवरगं । धियं गंधवटिभूयं नडनदृगजल्लमल्लमुट्ठिय वेलंबगपषगकहगपढकलासगआइक्खगलं खमंख. सूणइलतुंबवीणियअणेगतालायराणुचरिय अणुधुयमुहंगं अमिलायमल्लदाम पमुख्यपकोलिय. सपुरजणडाणवयं करेह कारवेह. करेत्ता कारवेत्ता य जूयसहस्सं च मुसलसहस्सं च उस्स. घेह, उस्सवित्ता य मम पयमाणतिय पञ्चप्पिणेह॥१७॥

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458