Book Title: Pavitra Kalpasutra
Author(s): Punyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab
View full book text ________________
है।
नोइसायहि नमसुक्केहि जाव' यतस्तेषां मन्यात् कानिचिद् वातिकानि पैत्तिकानिः श्लेष्मविपायकानि च । उक्त च वाग्भटे-वातलैश्च भवेद् गर्भः, कुन्जान्धजडवामनः । पित्तलैः स्खलतिः पिङ्गः, चित्री पाण्डुः कफात्मभिः ॥१॥( )'सव्वसुभयमाण' ऋतौ ऋतौ भग्यमानानि यानि सुखानिसुखहेतवः शुभानि वा तानि तथा तैः भोजनाच्छादमादिभिः । 'गम्भस्स हिअं तमेव गर्भमपेक्ष्य, 'मि परिमितं नाधिकमनं वा, पच्छं सामान्येन पथ्यम् । किमुक्तं भवति ! 'गब्भपोसणं' गर्भपोषकमिति 'देसे य उचितभूप्रदेशे 'काले य' तथाविधावसरे आहारमाहारेमाणी 'विवित्तमउएहि विविक्तानिदोषवियुक्तानि लोकान्तरासङ्कीर्णानि वा मृदुकानि च-कोमलानि यानि तथा तैः । 'पइरिक्क' प्रतिरिक्तत्वेनतथाविधजनापेक्षया विजनत्वेन सुखा शुभा वा या सा तथा तया, 'मणाणुकूलाए विहारभूमीए'। 'पसत्थदोहला' अनिन्धमनोरथा । 'सम्माणिय प्राप्ताभिलषितस्य भोगात । 'अविमाणिय' क्षणमपि लेशेनापि च नापूर्णमनोरथेत्यर्थः । अत एव 'वोच्छिन्न' त्रुटितवाञ्छेत्यर्थः । 'संपुन्न' अभिलषितार्थपूरणात् । 'वैवणीय' व्यपनीतदोहदा । दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानायाह-'विणीयदोहल'त्ति । ['ववगयरोग'] इत्यादि, इंह च मोहः-मूढता परित्रासः-अकस्माद्भयम् । इह स्थाने वाचनान्तरे 'सुहं सुहेणं' ति सुखं सुखेन यथा भवति गर्भानाबाधया 'आसयई' आश्रयतिआश्रयणीयं वस्तु, 'सयई' शेते, 'चिट्ठइ' ऊर्ध्वस्थानेन तिष्ठति, 'विहरई' विचरति, निसीयइ' उपविशति, 'तुयट्टइ' शय्यायां वर्तत इति ॥ सूत्रम् ९५ - तं रयणि जाव सिद्धत्थरायभवणंसि हिरन्नवासं हिरण्य-रूप्यम् . घटितसवर्णमित्यन्ये. वर्षः-अल्पतरः वृष्टिस्तु-महतीति, 'बीयवासं जाव' सुगमं 'मलवासं च' माल्यं तु-प्रथितपुष्पाणि, वर्णः-चन्दनम्, चूर्णःगन्धद्रव्यसम्बन्धी, गन्धाः-कोष्ठपुटपाकाः, वसुधारावर्ष वर्षन्ति ।। प्रियमाषिताभिधा [चेटी] राजानं वर्द्धापयति, यथा-पियट्टयाए प्रियार्थतायै प्रीत्यर्थमित्यर्थः 'पियं निवेएमो' प्रियं-इष्टं वस्तु पुत्रजन्मलक्षणं निवेदयामः, 'पियं में भवतु' एतच्च प्रियनिवेदने प्रिय 'मैं' भवतां भवतु, तदन्यद्वा प्रियं भवन्विति । तस्या दान 'मउडवज्जति मुकुटस्य राजचिह्नत्वात् लोणां चानुचितत्वात् तस्येति तद्वर्जनम्, 'जहामालियं यथाधारितं"मल मल्ल धारणे" इति यथापरिहितमित्यर्थः 'ओमोयं अवमुच्यते-परिधीयते यः सः अवमोकः-आभरणं तम् । 'मन्थए धोयह' अङ्गप्रतिचारिकाणां मस्तकानि क्षालयति दासत्वापनयनार्थम्, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः॥ सूत्रम् ९७–'चारगसोहणं' बन्दमोचनमित्यर्थः ।
१भत्र सर्वेष्वपि टिप्पनकादर्शषु 'अवणीय' इति दृश्यते ॥
२ एनं टिप्पनकांशमवलोक्य श्रीमद्भिः कल्पकिरणाचलीवृत्तिकृद्धिः स्ववृत्तो "पियट्रयाएं पियं निवेपमो, पियं मे भवतु, मउडवज्जं जहामालियं ओमुयं मत्थए धोयह-इत्ति क्वचिद श्यते" इत्येवं यद् वाचनान्तरत्वेन निष्टहितमस्ति तत्र सम्यगाकलथामः, यतो न टिप्पनककृता इंदै सूत्रत्वेन व्याख्यातं वर्तते. किन्तु ज्ञातासूत्रानुसारतः प्रसासूचनमात्रमेव कृतं वरीवृत्यत इति नैवाय टिप्पनकनिर्दिो व्याख्यातश्चापि खण्डसूत्रांशो वाचनान्तराई इस्त्रार्थे तद्विद एव प्रमाणमिति ॥ .
३ टिप्पनककृमिप्रायेण सप्तनवतितमं सूत्रमित्थरूपं सम्भाव्यते-खिप्पामेव मी देवाणुप्पिया! कुंडपुरें नगरे चारगसोहणं करेह, चारगसोहण २त्ता माणुम्माणघद्धणे करेह, माणु २त्ता उस्सुक
Loading... Page Navigation 1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458