Book Title: Pavitra Kalpasutra
Author(s): Punyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab
View full book text ________________
१५
लाटानां यद् अड्डपल्यानं तदन्यविषये थिल्लिदेभिधीयते, अतस्तां विकटयानं तलटकवर्जित कटम्, (१), परियानप्रयोजनं पारियानिकम्, सांग्रामिकं - संग्रामयोग्यं कटीप्रमाणफलकवेदिकम् । 'कोश' रस्नादिभाण्डागारम्, विविधधान्यस्थानं कोष्ठागारम्, 'पुरं' सर्व नगरप्रधानस्, 'अन्तःपुरं' प्रतीतम्, 'जनपदं' लोकम् । त्यक्त्वा 'धन-धान्यादि' (दीनि') पूर्वव्याख्यातानि रत्नानि - कर्केतनादीनि मणयः - चन्द्रकान्ताद्याः, मौकिक-ज्ञाः प्रतीताः, शिलाप्रवाल नि-विदुमागि, अन्ये त्वाहुः — शिला : - राजपट्टादिकाः, प्रवाल- विद्रुमम्, रक्तरनानि-पअरागादीनि इत्यादिकं 'संतं' विद्यमानं सारं प्रधानं स्वापतेयं 'विच्छडइत्ता' परित्यज्य, 'विग्गोवइत्ता' प्रकाश्य, अथवा “गुप गोपनकुत्सनयोः " इति वचनात् कुत्सनीयमेतत् अस्थिरत्वादिति व्यक्त्वा, दानं दत्त्वा, 'दायिकान?" दाय:- भागोऽस्त्येषां ते दायिकाः तेषां परिभाज्य । 'पाईगगा मिणीए' प्रतीची पूर्व दिग्गामिन्यां छायायां 'पोरिसीए' पाश्चात्यपौरुभ्यां प्रमाणप्राप्तायामभिनिर्वर्त्त्यमानायाम् । 'संखिय' चन्दनगर्भशङ्खहस्ताः, 'चक्किय' चक्रप्रहरणहस्ताः, नाङ्गलिकाः - गलावलम्बित सुवर्णमयलाङ्गलप्र [ति]कृतिधारिणो भट्टविशेषाः, 'मुहमंगलिय' मुखेन मङ्गलं येषां मङ्गलपाठका इति, 'वद्धमाण' स्कन्धारोपितपुरुषाः, 'पूसमाण' मान्याः घाण्टिकाःघण्टिकया चरन्तीति घाण्टिकाः 'राउलियका' इति । 'ताहि इट्ठाहिं' इत्यादि पूर्ववद् ज्ञेयम् ॥ सूत्रम् ११३ – 'अभिभविय गामकंटए' अभिभूय - अपकर्ण्य 'प्रामकण्टकान् ' दुर्वाक्यजल्पनपरान् । 'मैजु मंजुणा 'घोसेणं' न ज्ञायते कोऽपि किं जल्पतीति । 'सव्विड्ढीए' सर्वर्घा समस्तच्छत्रादिराजचिह्नरूपया, 'सव्वज्जुईए' सर्वत्या आभरणादिसम्बन्धिन्या, सर्वयुत्या वा उचितेष्टवस्तुघटनालक्षणया । 'सव्वबलेणं'ति हत्यवादिना सर्वसैन्येन कटकेनेसि, वाहनानि - करभ - शिबिकादीनि, 'सर्वसमुदायेन' पौरादिमीलकेन, 'सर्वादरेण' सर्वोचितकृत्यकरणरूपेण, 'सम्बविभूईए' सर्वसम्पदा, 'सव्वविभूसाए' समस्तशोभया, 'सव्वसंभमेण' प्रमोदकृत्योत्सुक्येन, 'सर्वसङ्गमेन' सर्वजन मेलापकेन, 'सव्वपराईहिं' अष्टादशनैगमादिनगरवास्तव्यप्रकृ त्तिभिः, 'सम्वना - डएहिं' इत्यादि सुगमम् । ‘सव्वतुडिय' सर्वतूर्यशब्दानां मीलने यः सङ्गतो निनादः - महाघोषः स तथा तेन । अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिर्दृष्टा इत्यत आह- 'महया इड्ढीए महया जुईए' इत्यादि । 'जमगसमगं जाव' यमकसमकं युगपदित्यर्थः । 'शङ्खपणव' पूर्ववत् ॥ सूत्रम् ११६'दुवालस वासाई नि वोसटुकाए' व्युत्सृष्टकायः परिकर्मवर्जनतः, 'चियत्तदेहे' व्यक्तदेहः परीषहादिसहनतः, 'जे केइ उवसग्गा उप्पज्जेति ते सम्मं सहइ' तानुपसर्गान् सहते क्षमते तितिक्षते अधिसहते || सूत्रम् ११७ – 'अणगारे जाए जाव अलोभे त्ति सुगमम् परं 'गुतिदिए' स्वविषयेषु रागादिना इन्द्रयाणामप्रवृत्तेः 'गुत्तबंभयारी' गुप्तं - नवभिर्ब्रह्मचर्य गुप्तिभी रक्षितं मैथुनबिरमणं चरतीति सः । 'संते' शान्त उपशमेन, 'प्रशान्तः' इन्द्रियमोइन्द्रियैः, 'उवर्सते' उपशान्तः क्रोधाद्यकरणेन, 'परिनिर्वृतः " सर्वसङ्गपरियागतः, 'अणासवे' सप्तदशाश्रवाभावतः, "चावारिम" इत्यादि । 'अममे' अविद्यमानममेत्यभिलाषः मिर
"
१ गल्लिरमि • प्राथन्तरे ॥
२ पवार विरतणं पञ्चेन्द्रियः कषायजयः । दण्डश्रर्यावर तिबेति सुयमः सप्तदशमेदः ॥ १७२ ॥
इति सम्पूर्ण कारिका प्रशमरती ॥
Loading... Page Navigation 1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458