Book Title: Pavitra Kalpasutra
Author(s): Punyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab
View full book text ________________
पापस्वप्नैः प्रतिहनिष्यन्ति इति कृत्वा देवगुरुजनसम्बद्राभिः प्रशस्ताभिर्मङ्गल्याभिर्धार्मिकाभिः 'लष्टाभिः' मनोज्ञाभिः कथाभिः 'सुविणजागरिय' स्वप्नसंरक्षणाय जागरिका-निदानिषेधः स्वप्नजागरिका तां पडिजागरमाणी' प्रतिजाग्रती कुर्वतो आभीण्ये च द्विर्वचनं 'विहरति' आस्ते स्म ॥ सूत्रम् ५८-'तएणं से सिद्धत्थे जाव बाहिरियं उवहागसालं' 'कौटुम्बिकपुरुषान्' आदेशकारिणः शब्दयति । 'गंधोदय' सुगन्धोदकेन सिक्ता शुचिका-पवित्रा सम्मार्जिता-कचवरापनयनेन उपलिता-छगणादिना या सा तथा ताम् , इदं च विशेषणं 'गन्धोदकसिक्तसम्मार्जितोपलिप्तशुचिकाम्' इत्येवं दृश्यम् , सिक्तावनन्तरमावित्वात् शुचिकत्वस्येति। 'सुगंधवरपंचवन्नपुष्फोवयारकलिय'मित्यादि पूर्ववद् व्याख्येयम् ॥ सूत्रम् ६०-'कलं पाउप्पभायाए' 'कल्लं'ति श्वः प्रादुः-प्राकाश्ये, ततः प्रकाशप्रभातायां रजन्याम् । 'फुल्लोत्पलकमलकोमलोन्मीलिते' फुल्लं-विकसितं तच्च तदुत्पलं च फुल्लो पलम् , तच्च कमलश्च-हरिणविशेषः फुल्लो पलकमलौ तयोः कोमलं-अकठोरमुन्मीलितं-दलानां नयनोयोश्चोन्मीलनं यस्मिस्तत्तथा तस्मिन् । अथेति रजनीविभातानन्तरं पाण्डुरे रक्ताशोकप्रकाशे किंशुकस्य शुकमुखस्य गुजार्द्धस्य एवं 'बन्धुजीनादि जाव हिंगुलयनियरातिरेयरेहतसरिसे' एकार्थान्येतानि, एतेषां रागेण सदृशो यः स तथा तस्मिन् । तथा कमलाकराः-इदादयस्तेषु षण्डानि-नलिनी षण्डानि तेषां बोधको यः स कमलाकरषण्डबोधकस्तस्मिन् । 'उस्थिते' अभ्युद्गते, कस्मिन् ? इत्याह-सूरे । पुनः किम्भूते ! इत्याह-सहस्सरस्सिम्मि ॥ सूत्रम् ६१-'तस्स य करपहारपरद्धम्मि अंधकारे जाव अट्टणसालं' सुगमम् । 'अट्टणसाल'त्ति व्यायामशाला । 'अणेगवायाम' तत्र च अनेकानि व्यायामार्थ यानि योग्यादीनि तानि तथा तैः । तत्र योग्या-गुणनिका, वल्गनमुल्लङ्घनम् , व्यामर्दनं-परस्परेणाङ्गमोटनम् । सयं वाराओ पक्कं जं तं सयपागं, सएंण वा काहावणाणं पागो। 'पीणणिज्जेहिंति रसाइधातुवसमकारीहिं 'दीवणिज्जेहिं' अग्गिजणणेहिं 'दप्पणिज्जेहि बलकरहिं मंस-ऽटिवद्धणेहिं तिप्पणिज्जेहिं' मंसोवचयकरहिं । छेया-बावत्तरीकलापंडिया, दक्खा-अविलंबियकारी, पत्तट्ठा-वाग्मिनः, निउणा-क्रीडाकुशलाः ॥ सूत्रम् ६२शुद्धोदकं उष्णोदकम् । 'पम्हलसुकुमालाए' पक्ष्मवत्या सुकुमालया चेयर्थः, गंधकासाइय' गन्धप्रधानया कषायरक्तशाटिकयेत्यर्थः । 'नासानीसास' नासानिःश्वासवातवाह्यमतिलघुत्वात् चक्षुहर लोचनानन्ददायकत्वात् चर्गेवकं वा घनत्वात् , 'वण्णफरिस' प्रधानवर्णस्य स्पर्शमित्यर्थः, हयलालायाः सकाशात् पेलवंमृदु अतिरेकेण-अतिशयेन यत्तत्तथा। कनकेन खचितं-मण्डितं अन्तयोः-अञ्चलयोः कर्म-वानलक्षणं यस्य तत्तथा तेन दृष्यरत्नेन संवृतः । 'हा'ति अष्टादशसरिकम्, अर्द्धहारं-नवसरिकम् । एवं जहा सूरियाभस्स अलंकारे तहेव । स चैवम्- “एगावलि पिणद्धे" इत्यादि सूत्रम् (राजप्रश्नीय० १३७ पत्र
१ अत्र टिप्पनककृता राजप्रश्रीयोपाङ्गानुसारिवाचनाभेदमनुसृत्य टिप्पितं ज्ञायते, सच वाच. नाभेद एवंरूपः स्यात्-"नासानीसासवाययोज्झ-बक्खुहर-वनफरिसजुत्त-हयलालापेलवातिरेगधवल-कणगखचियंतकम्मदुसरयणसंवुए इति । नैष वाचनाभेदोऽस्माभिरुपलब्धः ॥
. 'चुडामणि म सकलपार्थिवरत्नसमारो देवेन्द्रमनुष्येन्द्रमूर्धकृतनिवासो निश्शेषामङ्गलाशान्तिरोगप्रमुख. दोषापहारकारी प्रवरलक्षणोपेतः परममजलभूत आभरणविशेषः ।" इति राजप्रश्नीयवृत्तौ पत्र २५२ ॥
Loading... Page Navigation 1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458