Book Title: Pavitra Kalpasutra
Author(s): Punyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab
View full book text ________________
आचाराङ्गवृत्तौ यथा- आन्तमहर्त्तिकत्वाच्छाद्मस्थिकज्ञानोपयोगस्य य्यवनकालस्य च सूक्ष्मत्वादिति । सूत्रम् ( श्रुत० २ चू० ३ पत्र ४२५ ) । चुए मि त्ति जाणइ, तिनाणोवगओ होत्था जम्हा ॥ ४ - ' जं स्यणि 'ति जं स्यणि सा देवाणंदा माहणी सुंत्तजागरा ओहीरमाणी किमुक्तं भवति ? प्रचलाय-माना तृतीयनिद्रावशगा चतुर्दश स्वप्नानि पश्यति ॥ सूत्रम् ६–तानि दृष्ट्वा 'हट्ठतु चित्तमाणे'दिया' हृष्टतुष्टं अत्यर्थं तुष्टम् हृष्टं वा - विस्मितं तुष्टं च-तोषवच्चित्तं यत्र तत् तथा, तद् यथा भवत्येवं आनन्दिता - ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगता । ततश्च 'नन्दिता' समृद्धतरतामुपगता 'पीइमणा' प्रीतिःप्रीणनमाप्यायनं मनसि यस्याः सा प्रीतिमनाः । ' परमसोमणसियत्ति 'परमसौमनस्यं' सुष्ठु - सुमनस्कतासञ्जातं मनो यस्याः सा परमसौमनसिता । 'हरिसवस' त्ति हर्षवशेन विसर्पद् - विस्तारयायि हृदयं यस्याः सा तथा । मेघघाराभ्याहतकदम्बपुष्पमिव समुच्छ्वसितानि रोमाणि कूपकेषु - रोमरन्ध्रेषु यस्याः सा तथा । सुमिणुग्गहं करेइ' विशिष्टफललाभारोग्यराज्यादिकं विभावयति । 'अतुरियं' ति देहमनश्चापल्यरहितं यथा भवत्येवम् । 'असंभंताए' अनुत्सुकया 'रायहं ससरिसीए' राजहंसगतिसदृशयेत्यर्थः । 'आसत्या' आश्वस्ता गतिजनितश्रमाभावात् । 'वीसत्था' विश्वस्ता सङ्क्षोभाभावादनुत्सुका । 'सुहास गवरगया' सुखेन वा सुखं वा शुभं वा आसनवरं गता या सा तथा । करयलपरिग्गहियं शिरसि प्रदक्षिणावत्तै दशनखं 'अञ्जलि' मुकुलितकमलाकारं कृत्वा वदतीति । ' एवं खलु अहं देवाणुप्पिया' इत्यादि सुगमम् ॥ सूत्रम् ७– देवानांप्रियः सोऽपि मइपुव्वेणं अपणो साभाविएणं आभिनिबोधिकप्रभवेन 'बुद्धिविन्नाणेणं' बुद्धि:साम्प्रतदर्शिनी विज्ञानं - पूर्वापरार्थविभावकम् तेन मतिविशेषभूतोत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेनेति ।
6
""
' अत्थोग्गहणं ' फलनिश्चयम् ॥ सूत्रम् ८ --- ' ओराला णमित्यादि जाव सुकुमालपाणि ' अग्रे व्याख्यास्यते ॥ ""सूत्रम् ९ - विन्नयपरिणयमित्ते ' विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च कलादिष्विति गम्यते विज्ञकपरिणतमात्रः । 'जुब्बणकं' यौवनमनुप्राप्तः । 'रिउब्वेय'त्ति ऋग-यजुः सामावेदानां इतिहास:- पुराणं पञ्चमो येषां ते तथा तेषाम् । 'चतुण्हं वेयाणं 'ति विशेष्यपदम् । 'निघंटछद्वाणं' निर्घण्टः-नामकोशः । ' संगोवंगाणं' अङ्गानि - शिक्षादीनि षट्, उपाङ्गानि - तदुक्तार्थ प्रपञ्चनपराः प्रबन्धाः । 'सरहस्साणं'ति ऐदम्पर्वयुक्तानाम् । 'सारए' अध्यापनद्वारेण प्रवर्त्तकः, स्मारको वा, अन्येषां विस्मृतस्य सूत्रादेः स्मारणात् । 'वारए' वारकः, अशुद्धपाठनिषेधात् । 'धारए' क्वचित् पाठः, सूत्रधारकः, अधीतानामेषां धारणात्। 'पारए' पारगामी 'षडङ्गवि' दिति षडङ्गानि - शिक्षादीनि वक्ष्यमाणानि । 'साङ्गीपाङ्गानामिति यदुक्तं तद् वेदपरिकरज्ञापनार्थम्, अथवा 'षडङ्गवि' दित्यत्र तद्विचारकत्वं गृहीतम्, “विद विचारणे" इति वचनादिति न पुनरुकत्वमिति । 'सहितंत विसारए' कापिलीय शास्त्रपण्डितः । 'संखाणे 'त्ति गणितस्कन्धेषु सुपरिनिष्ठित इति योगः । षडङ्गवेदकत्वमेव व्यनक्ति - 'सिक्खाकप्पे' शिक्षा - अक्षरस्वरूपनिरूपकं शास्त्रम्, कल्पश्च - तथाविधसमाचारनिरूपकं शास्त्रमेव, ततः समाहारद्वन्द्वात् शिक्षा कल्पे | 'चागरणे' शब्दशास्त्रे | छंदे' पद्मलक्षणशास्त्रे । 'निरुक्ते' शब्दव्युत्पत्तिका रकेशास्त्रे, "निरुक्तं प्रदभञ्जनम्" ( अभि० २ - १६८) इति वचनात् । 'जोइसामयणे' ज्योतिःशास्त्रज्ञानम्, "अय पय" इत्यादि सर्वे गत्यर्था
Loading... Page Navigation 1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458