Book Title: Pavitra Kalpasutra
Author(s): Punyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 326
________________ १०२ संजम० गाहा । ते य पुणो कतायि 'संजमखेत्तचुता णाम' जत्थ वासकप्पा उणिया लभंति जत्थ पायाणि अण्णाणि य संजमोवगरणाणि लभंति तं संजमखेत्तं, ते य तओ संजमखेत्तातो चुता-असिवादीहिं कारणेहिं गता अण्णखेत्तं संकंता जत्थ संजमोवगरणाणि वासकप्पा य दुल्लभा, ताधे जदिवसं वासं पडति तदिवसं अच्छंतु । जदा णाणट्ठी तवस्सी अणधियासया [य] भवति तदा आसज्ज भिक्खाकालं उत्तरकरणेण जतंति ॥६॥ उणियवासाकप्पो, लाउयपायं च लब्मए जत्य । सज्झाएसणसोही, वरिसति काले य तं खेतं ॥६५॥ पुन्वाहीयं नासइ, नवं च छातो अपञ्चलो घेत्तुं । खमगस्स य पारणए, वरिसति असहू य बालाई ॥६६॥ . वाले सुत्ते सूई, कुडसीसग छत्तए अपच्छिमए । णाणहि तवस्सी अणहियासि अह उत्तरविसेसो ॥६७॥ ॥पज्जोसमणाकप्पणिज्जुत्ती समत्ता ॥ जति उण्णिय अस्थि तेण हिण्डंति, असति उट्टिएण, असति उट्टियस्स कुतवेण । जाहे एतं तिविधं पि वालगं णस्थि ताहे जे सोत्तियं पंडरं घणमसिणं तेण हिंडंति । सुत्तियस्स असतीए ताहे तलसूर्ति तालिसूयो वा उवरि कातुं । जाधे सूती वि णस्थि ताहे कुडसीसयं सागस्स पलासस्स वा पत्तेहिं कातूण सीसे छभित्ता हिंडंति । कुडसीसयस्स असतीए छत्तएण हिंडंति । एस णाणट्टी-तवस्सि-अणधियासाण य उत्तरविसेसो भणितो । एवं पज्जोसवणाए विही भणितो ॥६५॥६६॥६॥ णाम निप्फण्णो गतो । सुत्ताणुगमे सुतं उच्चारतवं अक्खलितादि मूत्रम् १-" तेणं कालेणं तेणं समएणं समणे भगवं."।' तेणं कालेणं' ति जो भगवता उसमसामिणा सेसतित्थकरेहि य भगवओ बद्धमाणसामिणो चयणादीणं छण्हं वत्थूणं कालों णातो दिट्रो वागरिओ य तेणं कालेणं । तेण समएणं' ति कालान्तर्गतः समयः, समयादिश्च कालः, सामण्णकालातो एस विसेसकालो समतो। हत्थस्स उत्तरातो हत्थत्तरातो, गणणं वा पड़च्च हत्थो उत्तरो जासिं तातो हत्थत्तरातो-उत्तरफग्गुणीतो॥ मुत्रम २–'छट्रीपक्खेणं ति छट्रीअहोरत्तस्स रत्तीए 'पुज्वरत्तावरत्तंसी 'ति अड्ढरते॥ सूत्रम् ३-चयमाणे ण जाणति, जतो एगसमइतो उवओगो णस्थि ॥ सत्रम् ४-चोदस महासुमिणे 'ओराले 'त्ति पहाणे 'कल्लाणे' आरोग्गकरे 'सिवे' उवद्दवोवसमणे 'धण्णे' धणावहे 'मंगल्ले' पवित्ते 'सस्सिरीए' सोभाए मणोहरे॥ मुत्रम १३---सक्के देविंदे मघवं' ति महा-मेहा ते जस्स वसे संति से मघवं। पागे-बलवगे अरी जो सासेति सो पागसासणो । कतू-पडिमा, तासिं सतं फासित कत्तियसेट्टित्तणे जेण सो सतक्त् । 'सहस्सक्खे 'ति पंचण्हं से मंतिसताणं सहस्समक्खीणं । असुरादीणं पुराणि दारेति त्ति पुरंदरो। सूत्रम् ४१

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458