Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 222
________________ ण्डव त्रम् ॥ १४ ।। १६८|| २२० विमानतः । वनुदेवः प्रणोति स्म, समुद्रविजयक्रमौ ॥ २४८ ॥ बलदेवादयः सर्वे, वसुदेवमनंसिषुः । वृद्धान् प्रद्युम्नसाम्बौ च ववन्दते यथाक्रमम् ॥ २४९ ॥ यथास्थानं यथानाम, प्रद्युम्नेन निवेदिताः । समुद्रविजयं नत्वा प्रणेमुः खेचरा हरिम् || २५० || व्यजिज्ञपंश्च ते पित्रा, शौर्यरूपादिभिर्गुणैः। जिग्ये जगत्रयं येन, पुरस्तात्तस्य के वयम् १ || २५१ || तवाऽऽज्ञास्रग्विणो मूर्ध्नि, विद्धि नस्तदतः परम् । नवमोऽसि हृषीकेश - स्तन्नः शाधि यदृच्छया || २५२ ॥ इत्युदित्वा नवादित्य-प्रभं ते कैटभद्विषम् । अपास्तकौस्तुभमदे, रत्नपुञ्जेरपूजयन् ॥ २५३ ॥ सोऽपि संमानयांच, वचमा क्रियया तान् । “ उदात्तचेतसां क्वापि, न ह्यौचित्यव्यतिक्रमः " ॥ २५४ ॥ संपरायप्रमीतानां स्ववीराणां नरायणः । क्रियाऽभिज्ञः क्रियास्तास्ता, विदधावौर्ध्वदेहिकीः || २५५ ॥ निवापं सहदेवोऽपि व्यधत्त विधिवत् पितुः । अन्येऽपि प्रेतकार्याणि, स्वस्वसंबन्धिनां व्यधुः ।। २५६ ।। साऽपि जीवयशाः साक्षा-दीक्ष्याखिलकुलक्षयम् । पितुः पत्युश्च युगप-निर्लज्जाऽदाञ्जलाञ्जलिम् ॥ २५७ ॥ कूर्दित्वा यादवैस्तत्र, स्वानन्दो यत् प्रदर्शितः । कृष्णोपज्ञं ततोऽन्वर्थ-मानन्दपुरमित्यभूत् || २५८ || भारतस्य हरिस्त्रीणि, खण्डान्याखण्डलोपमः । प्रतस्थेऽथ वशीकर्तुं केशवानां क्रमो ह्ययम् ॥ २५९ ॥ कांश्चिदुत्थापयन् कांश्चि-दुत्खातप्रतिरोपितान् । कुर्वन्नुर्वीपतीनुर्वी, साधयामास माधवः ।। २६० ॥ हरिः प्राप प्रदेशं तं वसुधासा धनक्रमात् । शिला कोटिशिला नाम, यत्रास्ति गिरिसोदरा ।। २६१ ।। उच्चत्व- विस्तरा यामै - र्विदुर्यामेकयोजनाम् । यया च वासुदेवस्य, बलं बाह्वोः परीक्ष्यते ॥ २६२ ॥ ( युग्मम् ) पश्यतां सर्वभूपानां, भूतलाच्चतुरङ्गुलीम् । मुकुन्दः कन्दुकोत्क्षेप१ युद्धे मृतानाम् । २ पितृतर्पणादिक्रियाम् । Jain Education International For Personal & Private Use Only कृष्णस्य मरतार्थ साधनम् ॥ ॥२६८॥ jainvelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312