Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 301
________________ 319 तस्यां विभोर्वपुः । स्वयं तस्याग्निसंस्कारं, वासवोऽकारयत् सुरैः ॥ २५१ ॥ निर्वापिते चिताग्नौ च, मेधैः क्षीरोदवारिभिः।। देवैर्भूपैर्जनैश्चान्यै-रस्थ्यादि जगृहे प्रभोः ॥२५२॥ तस्मिंश्च वहिसंस्कार-पूते रत्नशिलातले । सूत्रामा सूत्रयामास, श्रीनेमिजिन-1 मन्दिरम् ॥२५३॥ आनम्यानम्य तत्रस्था, स्वामिनः प्रतिमा ततः । साश्रुः सुर-नरेशादिः, स्वं स्वं स्थानं ययौ जनः॥२५४॥ विद्याधरमुनेर्वाच-मित्युपश्रुत्य दुःश्रवाम् । दशां दुःखमयीं कांचित् , पाण्डवेयाः प्रपेदिरे ॥ २५५ ॥ जल्पन्ति स्म च भाग्यं नः, सर्वथा प्रतिलोमिकम् । यत्र सीरभृता नापि, स्वामिना संगमोऽभवत् ।। २५६ ॥ त एवं जगति स्तुत्या-स्ते त्रिलोकीविशेषकाः । धन्या माता तदीयैव, तज्जन्मैव फलेग्रहि ॥ २५७ ॥ येषां दीक्षोत्सवः स्वामि-पाणिना पावितोऽभवत् । अविश्रान्तं पिबन्ति स्म, स्वामिवागमृतं च ये ॥ २५८ ॥ ( युग्मम् ) धन्येष्वपि हि धन्यास्ते, ते च श्लाध्यतमाः सताम् । स्वामिनैव समं येषां, निर्वाणमहिमाऽप्यभृत् ॥ २५९ ।। इयताऽपि कृतार्थत्वं, यद्वतं समपादि नः । चेत्तु प्रभुरपीक्ष्येत, तत् | स्यात्तस्यापि मञ्जरी ।। २६० ॥ प्रभोर्वागमृतैश्चेन्नः, सिच्येतायं तपस्तरुः । ततो वामनसातीतं, किमप्येष फलेद् ध्रुवम् | | ॥ २६१ ॥ किं पुनर्भाग्यशून्यानां, फलन्ति न मनोरथाः । “न जातु स्याद्दरिद्रस्य, कल्पद्रुमसमागमः" ॥ २६२ ॥ तत्तावजगृहेऽस्माभि-र्दुस्तरोऽयमभिग्रहः । यद्वयं पारयिष्यामो, दृष्टे स्वामिनि नान्यथा ॥ २६३ ।। तत्तमेव पुरस्कृत्य, प्रत्यासन्ने नगोत्तमे । आरुह्य विमलाख्येऽस्मिन् , कुर्महे निजमीप्सितम् ॥ २६४ ॥ अत्र हि क्षीणनिःशेष-कर्मसंततयः पुरा । मुनयः पुण्डरीकाद्याः, कोटिशः प्रययुः शिवम् ॥ २६५॥ तदयं सर्वतीर्थेषु, महत्तीर्थ गिरीश्वरः । अस्माकमप्यभीष्टार्थ-सिद्धये १ 'स्वामिन्' प्रतित्रय० । JanEduca For Personal Private Use Only www. tary ore

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312