Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 300
________________ श्रीपाण्डवचरित्रम् ॥ सर्गः १८ ॥ ॥३०७॥ 318 सर्वतो रत्नभिग्यन्तः - संक्रान्तप्रतिमाच्छलात् । एकाशोकमपि व्याप्त-मशोकविपिनैरिव ।। २३५ ॥ आनन्दानामुपादानं, निदानं पुण्यसंपदाम् । सुरा विरचयांचक्रु-र्देशनागारमन्तिमम् ॥ २३६ ॥ ( त्रिभिर्विशेषकम् ) विकुर्वन्ति स्म गीर्वाणाः, ककुप्सु चतसृष्वपि । तस्यान्तर्भूरिमाणिक्य- भासुरां चतुरामनीम् ॥ २३७ ॥ ततोऽस्मिन्नुल्लसद्धर्म - ध्वजमञ्जरिताङ्गणे । राकाहिमकराकार - जैत्रच्छत्रत्रयोल्बणे ॥ २३८ ॥ यथास्थानं समासीन ( ने) सुरा - सुर-नरेश्वरे । सिंहासनमलंकृत्य, कृत्यवित् पूर्वदिङ्मुखम् ।। २३९ || मोक्षं प्रति प्रतिष्ठासु- विश्वानुग्रहकाम्यया । चिरं चकार भगवा - नन्तिमां धर्मदेशनाम् ॥ २४० ॥ (त्रिभिर्विशेषकम् ) प्रतिबुद्धास्तया केचिद्वतमाददिरे क्षणात् । श्रावकत्वं परं भेजु - रन्ये भद्रकतां पुनः || २४१ ॥ ततः परीतः साधूनां षट्त्रिंशैः पञ्चभिः शतैः । पादपोपगमं चक्रे, मासिकानशनं विभुः ।। २४२ ॥ ततः शुचिसिताष्टम्यां, चित्रायां चित्रिताशयैः । संगतः परितः शक्र - प्रमुखैखिजगञ्जनैः ॥ २४३ ॥ साधुभिः सहितः शुद्ध-शैलेशीध्यानबन्धुरः । आशु लम्भितवान् सर्वं कर्मजातं निरंशताम् ॥ २४४ ॥ साग्रमन्दसहस्रायु- र्जगदेकदिवाकरः । निर्व्याबाधसुखां स्वामी, निर्वाणपदवीं ययौ ॥ २४५ ॥ ( त्रिभिर्विशेषकम् ) ततः कुमाराः प्रद्युम्न - साम्बाद्याः सत्त्वशालिनः । रथनेम्यादयः स्वामि-भ्रातरश्च तरस्विनः || २४६ || कृष्णस्याष्टौ महिष्यश्च तथैव मुनयोऽपरे । साध्व्यश्च राजीमत्याद्या, भूयस्यः शिवमासदन् || २४७ || ( युग्मम् ) प्रभोर्माता शिवादेवी, समुद्रविजयः पिता । सहैव सर्वैर्दाशार्है - देव भूयमुपा (पे ) यतुः || २४८ ॥ कुबेरः शिविकां शक्र - शासनाद्व्यकरोत् क्षणात् । हरिर्विधिवदभ्यर्च्य न्यधात्तस्यां वपुः प्रभोः ॥ २४९ ॥ गोशीर्ष-चन्दनाद्यैश्च, काष्ठै रत्नशिलातले । वितेनुर्दिशि नैर्ऋत्यां त्रिविष्टपसदश्चिताम् ॥ २५० ॥ उत्पाट्य शिविकां तत्र, नीत्वा Jain Education International For Personal & Private Use Only श्रीनेमिनाथ र्वाणम् ॥ ॥३०७॥ Inelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312