Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
317
इत्युक्ते सूनुभिः पाण्डो-धर्मघोषमुनीश्वरः । ज्ञानालोकमयेनाक्ष्णा, साक्षात्कृतजगजगौ ॥ २१८ ॥ आर्या-नार्येषु देशेषु, मध्यदेशादिषु क्रमात् । विहृत्य हीमदायेषु, भूधरेष्वप्यनेकशः॥ २१९ ॥ मार्तण्ड इव राजीव-खण्डानिशि निमीलितान् । मोहव्यामोहितांस्तांस्तान् , प्राणिनः प्रतिबोध्य च ॥ २२० ॥ ज्ञात्वा नेदीयसीमात्म-निवृति भुवनप्रभुः । गिरि रैवतकं नाम, नन्वलं कुरुतेऽधुना ॥ २२१ ।। (त्रिभिर्विशेषकम् ) इत्यस्य गिरमाकर्ण्य, विक्लवोत्सुकचेतसः । स्वामिसंगमसोत्कण्ठा, जजल्पुः पाण्डुलूनवः ॥ २२२ ।। ननु त्वरितमद्यैव, तर्हि प्रस्थीयतां प्रभो ! । दयतां नः पुरोभृय, पादास्तस्य जगत्पतेः ॥ २२३ ॥ मा स्म निर्भाग्यधौरेयाः, पुरस्तादेव तं विभुम् । निर्वाणपदवी प्राप्तं, न वन्दिष्यामहे वयम् ।। २२४ ।। पुरस्कृत्येति तं वेगा-न्मुनि रैवतकं प्रति । श्रीमन्नेमिजिनं नन्तुं, पाण्डवेयाः प्रतस्थिरे ॥ २२५ ॥ अविश्रान्तं व्रजन्तस्ते, दर्शनोत्कण्ठिताः प्रभोः। हस्तिकल्पं पुरं जग्मु-सक्षपणपारणे ।। २२६ ।। नगरेऽस्मिन् विशन्तस्ते, धर्मघोषमुनीश्वरम् । व्यज्ञापयन्निति प्रीत्या, निपत्याङ्ग्रिसरोरुहे ॥ २२७ ॥ प्रभो ! रैवतकोऽमुष्मात्, पुरावादशयोजनीम् । प्रगेतनप्रयाणेन, तत्र प्रायो गमिष्यते ॥२२८॥ तदृष्टे विट(ष्ट) पाधीशे, पारणाविधिरस्तु नः । इत्यभिग्रहमातेनु-स्ते तरङ्गितसंमदाः ॥२२९॥ प्रविश्याथ पुरे तस्मि-नुजयन्तगिरेः पथा। जनानागच्छतो वीक्ष्य, श्यामीभृतास्यपङ्कजान् ।।२३०॥ क्षणं यावदमी तस्थुः, किंचिच्चकितचेतसः। चारणः श्रमणः कश्चि-तावदागाद्विहायसा ॥२३॥ (युग्मम् ) परिम्लानमुखो धर्म-घोषार हितानतिः। प्रणम्य पाण्डवैः पृष्टः, स व्याचष्टेति शिष्टधीः ॥२३२॥ सनकारिरासन, ज्ञात्वा निर्वाणमात्मनः । भगवान् समवासार्षी-| | देत्य रैवतकाचले ॥२३३॥ रूप्य-काश्चन-माणिक्य-मयवप्रत्रयाङ्कितम् । नानामणिप्रभाजाल-केलिभिलुप्तगोपुरम ॥ २३४ ॥
Main Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312