Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥८॥
मुनिचन्द्रसरिपट्टे, श्रीदेवानन्दसूरयोऽभूवन् । स्तोत्राय यद्गुणानां, ध्रुवं न वेधा अपि सुमेधाः तेषां कल्पतरुत्रिविष्टपगवीचिन्ताश्मवैहासिका-दादेशात् कविमार्गवल्गनकलानैपुण्यशून्यैरपि । श्रीदेवप्रभसूरिभिस्तनुभुवां पाण्डोश्चरित्रं किम-प्येतत्तद्विबुधादिशिष्यहृदयोल्लासार्थमाथ्यत श्रीयशोभद्रसूरीणां, तथाऽत्र व्यापृता दृशः। यथैतदगमत् सर्व, विद्वल्लोकावलोक्यताम् ज्ञानैकमयमूर्तीना-मस्मिन्नवरसान्विते । श्रीनरचन्द्रसूरीणां, प्रज्ञया केतकायितम् प्रीत्याऽवलोकनेनैव, कर्णक्रोडनवातिथेः । कर्तुमातिथ्यमर्हन्ति, ग्रन्थस्यास्य मनीषिणः
॥ १०॥ ॥११॥ ॥ १२ ॥
॥ इति प्रशस्तिः
॥
समाप्तश्चायं ग्रन्थः
१ वैहासिकः-हास्यकारकः । २ 'च प्रकाशितम्"प्रत्यन्त० ।
For Personal Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312