Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पाण्डव
रित्रम् ॥ र्गः १८ ।।
॥३०८||
320
भविताऽधुना || २६६ ।। इत्यालोच्य तमद्रीन्द्र-मारोहन् पाण्डवाः क्षणात् । दुःसाधेऽपि न साध्येऽर्थे, मन्दायन्ते महाशयाः ॥ २६७॥ गिरेः शिरसि ते तस्य, विधायाराधनाविधिम् । धर्मघोषगुरोः पार्श्वे, चक्रिरेऽनशनक्रियाम् ॥ २६८ ॥
अथेक्षमाणा भृशमात्मतुल्यान् जगत्यशेषानपि देहभाजः । साम्यामृताम्भोधिनिमज्जनैक - प्रशान्तमन्तःकरणं वहन्तः ॥ २६९ ॥ मतिं सितध्यानसमाधिबन्ध - प्रबन्धमैत्रीमधुरां दधानाः । निश्रेणिकल्पां शिवमन्दिरस्य, श्रेणिं श्रयन्तः क्षपकाभिधानाम् || २७० ॥ सर्वक्रियाकौशलशालिचेतसो, निर्याम्यमाणा गुरुणैव तेन ते । आसादयामासुरसादितौजसः, क्रमात्रिलोकीकृतकेलिकेवलम् || २७१ ।। (त्रिभिर्विशेषकम् ) धर्मं विशुद्धमुपदिश्य ततः सदैव, मर्त्या -सुरे सदसि योगजुषो मुहूर्तम् । पाण्डोः सुताः क्षणमयोगिगुणास्पदे ते, विश्रम्य मुक्तिपदमक्षय सौख्यमीयुः ॥ २७२ ॥ तत्पथानुगमकाम्यविक्रमा, निर्मलानशनकर्मपावनी । नन्दिनी द्रुपदभूभुजोऽपि सा ब्रह्मलोकमतुलश्रियं ययौ || २७३ || हुताशैः संस्कारं त्रिदशतरुदारुप्रणयिभिस्तदङ्गानां तत्तद्विधिमधुरमाधाय विबुधाः । जगत्काम्ये तस्मिन् गिरिशिरसि निर्वाणमहिमा - महं चक्रुर्नृत्यत्सुरयुवतिसंगीत कमयम् ।। २७४ ।। इत्येतत्किल पाण्डवेयचरितं पर्याप्तमेतस्य तु (नु), ब्रूमः किं महिमानमन्वहमपि व्यातन्महेऽस्मै नमः । यस्यैकक्रमलङ्घितान्यचरितारण्यापि विद्वद्भवी, श्राम्यन्तीव पदे पदे वत परां सीमानमालम्बते ।। २७५ ।। एतस्य स्तुतये कुतूहलितया जिह्वान्तयोगासना-न्यध्यास्ते कविमण्डलस्य नियतं देवी गिरामीश्वरी । कुण्ठीयन्ति कनीयसोऽपि कवितुं येऽन्ये प्रबन्धान्मुहुः, तेऽप्यस्मिन् किमपि प्रगल्भवचसो वाचस्पतीयन्ति यत् || २७६ ॥ एतस्मिन् व्यवहारकौशलमिह व्युत्पत्तयः प्रश्रय प्रायेषु प्रसभं गुणेषु दधते वैदग्ध्यमस्मद्भिरः । अस्मिन् संवननप्रपञ्चपटिमा कीर्तेरुदात्तक्रम - त्रैलोक्याभयदानपीनमहिमा धर्मोऽप्य
Jain Education International
For Personal & Private Use Only
पाण्डवानां निर्वाणम् ॥
॥३०८||
Cainelibrary.org

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312