Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 298
________________ श्रीपाण्डववरित्रम् ॥ सर्गः१८॥ रामःखगमनम् ॥ ॥३०६॥ 3.16 द्वर्ग-ग्रामणीर्मुदिताशयः ॥ २०१॥ तावुभावपि संवीक्ष्य, दातृ-पात्रशिरोमणी । स कुरङ्गोऽपि संवेग-भावनामित्यमावयत् ॥ २०२ ॥ अहो धन्योऽयमेवाद्य, ग्रामणीविपिनच्छिदाम् । यस्य प्रादुरभूव पुण्य-प्राग्भारोऽयमचिन्तितः ॥ २०३ ॥ मुनिभ्यो दत्तमीहरभ्यो-ऽन्यदापि शिवसंपदे । किं पुनस्तद्यदेतस्मिन् , मासक्षपणपारणे ॥२०४॥ अहं तु न तपः किंचित् , कर्तुमल्पमपि क्षमः । छिद्यन्ते कर्मणां मर्म-ग्रन्थयो येन तत्क्षणात् ॥ २०५॥ न चैताग्विधं किंचि-दानं दातुमपीश्वरः । हा! हतोऽहमिदं जन्म, धिङ्मे तिर्यक्त्वपांसुरम् ॥ २०६ ॥ इत्यमीषां परां कोटि-मीयुपां भावसंपदः । उपरिष्टात् पपाताईच्छिन्नो वात्याहतस्तरुः ॥ २०७ ॥ तन्निपाताभिघातेन, ते त्रयोऽपि गतासवः। कल्पे ब्रह्माभिधेऽभृव-न्नमरास्तुल्यसंपदः ॥ २०८ ।। तिर्य-रा-मरानित्थं, प्रतिस्थानं प्रबोधयन् । बभार व्रतपर्यायं, सीरभृद्वत्सरान् शतम् ।। २०९ ।। तत्प्रभृत्यनुभावेन, मुनेर्लाङ्गललक्ष्मणः । इदं शान्ताखिलक्रूर-श्वापदं समभूदनम् ।। २१० ॥ ___ इत्याकर्ण्य कथां तस्य, धर्मघोषमुनर्मुखात् । विषादकलुषात्मानः, पाण्डवेया बभापिरे ॥ २११ ॥ इगद्वैतचारित्रपवित्रात्मा बलो मुनिः । हा ! धिगस्माभिरत्यन्तं, भाग्यवन्ध्यन वन्दितः ॥ २१२ ।। श्रोत्रपात्रीकृता यस्य, वार्ताऽपीयमनुत्तरा । निषिञ्चत्यन्तरात्मान-मश्रान्तममृतैरिख ।। २१३ ।। विश्वभद्रंकरः स स्या-द्यदि साक्षादवेक्षितः। श्रेयःसंवलितानन्दमयं नस्तजगद्भवेत् ॥ २१४ ॥ (युग्मम् ) तन्नैवाभूदभाग्यैर्न-स्तावत् संप्रति तु प्रभो! । श्रीनेमिस्वामिपादार-विन्दं वन्दामहे यदि ॥ २१५ ॥ तद्भवत्येव नः सर्व-पाप्मभ्यः सलिलाञ्जलिः । विभर्ति कृतकृत्यत्वं, व्रतग्रहणमप्यदः ॥ २१६ ॥ (युग्मम् ) किं तु त्रिजगदम्भोज-स्मरणधुमणिः प्रभुः । काधुना विहरत्येवं, विद्मः किमपि नो वयम् ।। २१७ ।। a ||३०६॥ Jan Education tematang For Personal & Private Use Only inelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312