Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
251
स्वं स्वं तु भुज्यते ॥ २४७ ॥ कषाय-विषयाहूतै- रेतैर्हृन्मर्मभेदिभिः । ढौक्यन्ते यानि दुःखानि, तेभ्यो विभ्यत्तपः श्रये ॥ २४८ ॥ निःशेषसदनुष्ठान - ज्यायसस्तपसः खलु । तिमिरारेस्तमांसीव, नश्यन्त्येतानि दूरतः ॥ २४९ ॥
अथ माता शिवादेवी, पर्यश्रुर्नेमिमभ्यधात् । सुकुमारः कथं वत्स !, सोढासि क्लेशमीदृशम् १ ॥ २५० ॥ आतपो - sनातपत्रस्य, वपुर्बाधिष्यते तव । हहा ! शीतं च हेमन्ते, तादृगावरणं विना ॥ २५१ ॥ काननेष्वनगारेण, प्रत्यूहो देहवा - निव । सहनीयस्त्वया वत्स !, वर्षावारिभरः कथम् ? ।। २५२ ।। याञ्चानाराचदुष्प्रेक्षां, परीषहमहाचमूम् । कथं त्वमभिधावन्ती - मसहाय : सहिष्यसे १ ।। २५३ ।। केशहस्तं मया हस्ते निजैः संवर्धितं स्वयम् । कथं भ्रमरसंकाश-मेनमुत्पाटयिष्यसि १ ॥ २५४ ॥ अथोचे जननीं नेमि-र्मातः सत्यमसन्त्यपि । दुःखानि पुत्रभाण्डानां प्रीतिर्वो दर्शयत्यसौ ।। २५५ ॥
aisi यां पराधीनः, सहते दुःखसंहतिम् । तामेतामात्मतत्रश्चेत् किं न मुच्येत बन्धनात् ? ।। २५६ ।। संतोषायत्तचित्तानां, यत्तु संयमिनां सुखम् । लोभलम्पटयोस्तन, मानवेन्द्र - सुरेन्द्रयोः ॥ २५७ ॥ चिन्ताज्वालाद्विनिर्याय, गृहवासदवानलात् । करोत्यसंगतावाप्या-मात्मनिर्वापणं सुधीः ।। २५८ || समतानिम्नगापूरे, दूरमुल्लसिते सति । अभितो विषयग्रामः समग्रोऽपि विनश्यति ॥ २५९ ॥ प्रेयसी समता यस्य शश्वदेवानुकूलिकी । विरमेत् परमानन्द - स्तस्य नैव कदाचन ।। २६० ।। उपकंस्ये प्रियां कर्तुं मातस्तामेव तद्ध्रुवम् । आनन्दैकमयीं ग्रीष्मे, चन्द्रिकां को न सेवते १ ॥ २६९ ॥ इति सर्वेऽप्युपश्रुत्य, वाचोयुक्तिमनुत्तराम् । नेमेर्निःसंगतागृहां, चेतो निश्चिक्यिरेतराम् ।। २६२ ।। ततो मुक्त्वा पुरो मार्ग, शोकावेशविसंस्थुलाः । १ निःसङ्गतैव वापी तस्याम् । २ आरप्स्ये ।
Jain Education International
For Personal & Private Use Only
helibrary.org

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312