Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 267
________________ 265 तत्र कोपभरातत्त-दनुशिष्य मुरारिणा । दारुकः प्रेषयांचक्रे, पद्मनाभनृपान्तिकम् ॥ ११० ॥ तस्यास्थानस्थितस्यैत्य, दारुको दारुणाकृतिः। पादपीठं पदाऽऽक्रम्य, ददौ कुन्तेन पत्रकम् ॥१११॥ अवादीच मदाचान्त-स्वान्त ! भूपालपांसन ! । ब्रूते त्वां मुरजिज्जम्बू-द्वीपस्य भरतार्धभुक ॥ ११२ ॥ रे! त्वया पाण्डवेयानां, मद्वन्धूनां प्रियां पुरा । द्रौपदी हरता किं न, चिन्तितं मे भुजोर्जितम् ? ॥११३॥ तत्तवाद्य ध्रुवं दैव-मभवत् प्रातिलोमिकम् । दोर्मदस्तव यद्यस्ति, कोऽपि तत् संमुखीभव ॥ ११४ ॥ अहं तु त्वत्पुरीबाह्य-कानने सह पाण्डवैः । पडिरेव रथैरेत्य, स्थितोऽस्मि रणकेलये ॥ ११५ ॥ दारुकस्येति गां श्रुत्वा, पाटयित्वा जवेन तत् । पद्मः सम प्रकोपस्य, दूरं चिक्षेप पत्रकम् ।। ११६ ॥ ऊचे च रे मुकुन्दोऽसौ, जम्बूद्वीपे भयंकरः । इह तूर्जस्विनः कीदृक, सानीकोऽपि पुरो मम ? ॥११७॥ तद्वजाऽऽयात एवाह-मेषोऽनुपदमेव ते । सजीकुरु समीकाय, तं जवात सह पाण्डवैः ॥ ११८ ॥ परं यदि रणे नैतान् , सर्वानप्येकहेलया । ग्रासीकुर्वे । तदा दूत !, पद्मनाभोऽस्मि न ध्रुवम् ।। ११९ ॥ इत्यस्य गिरमागत्य, दारुको मुरविद्विषः । आख्याति स्म ततः सोऽपि, सपार्थः समवर्मयत् ॥१२०॥ पद्मनाभो. ऽथ ककुभः, पूरयन् पृतनोर्मिभिः । नगर्या निरगायोद्ध-कामः केशव-पाण्डवैः ।। १२१ ॥ पाण्डवान् पुण्डरीकाक्षस्तस्मिन्नभ्यागतेऽभ्यधात् । योत्स्यध्वे यूयमेतेन, युध्येऽहं वा विरोधिना ? ॥ १२२ ॥ अथोचुः पाण्डवाः कोऽय-मस्मिअपि तवोद्यमः । वडवाहव्यवाहस्य, कः संरम्भो हि पल्वले १ ॥ १२३ ॥ तद् विष्णो वयमेवैनं, योधयिष्यामहे बलात् । १ युद्धाय । वडवानलस्य । Jain Educat internal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312