Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 281
________________ Jain Education 279 कर्मपरीणामः, सूत्रधारो निरर्गलः । प्राणिनो नाट्यपात्राणि, नानानेपथ्यधारिणः ॥ ३९८ ॥ स खलूच्छृङ्खलत्साहः, स्वमतार्पितभूमिकः । हर्ष - शोकादिभिर्भाव-विवर्तैर्नर्तयत्यमून् ।। ३१९ || भवनाट्ये ततोऽनेन, सूत्रधारेण सूत्रिता । संस्था सर्वाऽपि पात्राणां तद्विष्णो ! मा स्म विद्यथाः ॥ ३२० ॥ गन्तव्यं पुनरावाभ्यां पाण्डवेयान्तिकेऽधुना । ते स्मरन्त्युपकारं नो, नापकारं तु जातुचित् ।। ३२१ ॥ अपकारेऽपि सौजन्यं, सुजनो नैव मुञ्चति । जहाति दह्यमानोऽपि, घनसारो न सौरभम् || ३२२ ।। " ततः प्रचलितावावां, पाण्डवानां पुरीं प्रति । हस्तिकल्पपुरोद्यान - मागमाव श्रमादितौ || ३२३ || क्षुत्क्षामं वीक्ष्य मां रामो, भोजनानयनेच्छया । वेगात्तस्य पुरस्यान्तः, प्रस्थितोऽभिदधे मया || ३२४ || अच्छदन्ताभिधानोऽत्र, धृतराष्ट्रात्मजो नृपः । स च पाण्डवगृह्येण मया वैरायते भृशम् || ३२५ || अनार्योऽयं किमप्यार्य !, चेद्वैरोचितमाचरेत् । विदधीथास्ततः क्ष्वेडा-मापतेयमहं यथा ।। ३२६ ।। तत् प्रतिश्रुत्य रामेऽथ पुरीमध्यमुपेयुषि । मम क्षणान्तरे क्ष्वेडा, कर्णमूलमुपागमत् ॥ ३२७ ।। ततः क्रोधकरालोऽह - मत्युत्तालमधाविषम् । पिहितांच पदाऽऽहत्य, प्रतोलीमुदघाटयम् ॥ ३२८ ॥ भिन्दन्तमच्छदन्तस्य चतुरङ्गां वरूथिनीम् । अद्राक्षं कुञ्जरालान -स्तम्भपाणिं च सीरिणम् ।। ३२९ ।। पुरीपरिघमादाय, धार्तराष्ट्रमवादिषम् । दुरात्मन्नागमं सोऽहं कौरवान्तकरो हरिः ॥ ३३० ॥ ततः परिघमालोक्य प्रणतो मृत्यु - कातरः । बद्धाञ्जलिरजल्पन्मां, स सुयोधनबान्धवः ।। ३३१ ।। किमाक्रम्यः कुरङ्गाणां, दुःस्थावस्थोऽपि केसरी ? । देव ! स्वसेवकस्यास्य, तदागः क्षम्यतामिदम् || ३३२ ।। तं मुक्त्वाऽथ प्रसादेन, पुनस्तद्वनमागमम् । नानामनोहराहार For Personal & Private Use Only elibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312