Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
315
in
तांश्च, ययौ स्थानं निजं निजम् ॥ १५६ ॥
विस्मेरमनसोऽत्यन्त-मथैते गुरुमभ्यधुः । करिष्यन्तेऽपराः सर्वा, वार्ताः पश्चादपि प्रभो! ॥१५७॥ कथ्यतां तावदेतन्नो, यदारण्याः शरीरिणः । क्रूरा अप्यत्र दृश्यन्ते, शम-संवेगशालिनः ॥ १५८ ॥ तद्यौष्माकागमस्यैवा-नुभावोऽयं किमद्भुतः । किं वात्र किंचिदप्यस्य, जृम्भते कारणान्तरम् ? ॥१५९॥ ततोऽभाषिष्ट भगवान् , पुर-प्रामादिषु क्रमात् । विहरन्नभ्यगात् पूर्व, शैलेऽस्मिन्मुशली मुनिः ॥१६० ॥ उपास्यमानः सिद्धार्थ-देवेनाद्भतभक्तिना। मासक्षपणमातेने, सानुन्यस्य स धीरधीः ।। १६१ ॥ पर्यन्ते तपसोऽमुष्य, स पारणकहेतवे । पुरे कस्मिंश्चिदासन्ने, विवेश वशितेन्द्रियः ॥ १६२ ।। विशन् स्वरूप-लावण्य-पुण्यमूर्तिः कयाऽप्यसौ । कूपकण्ठस्थया दृष्टः, समीपस्थापि(पि)ताया ॥ १६३ ॥ रूपाऽऽक्षिप्ता गले बद्धा, रज्जु कुम्भधियाऽथ सा । कूपे प्रक्षेप्तुमारेभे, तं बालं वलितानना ॥ १६४ ।। तद्विलोक्य मुनिर्वेगा-दागत्य प्रतिबोध्य ताम् । निन्दन् व्यामोहिनी रूप-संपदं स्वां न्यवर्तत ॥ १६५ ॥ जग्राहाभिग्रहं चेति, वने काष्ठादिहारिभिः । दत्तनानादिनाऽवश्य, पारयिष्यामि नान्यथा ॥ १६६ ॥ ततः प्रभृति तेनैव, विधिना कृतपारणः । तप्यमानस्तपोऽत्युग्रं, सोऽस्थादत्रैव कानने ॥ १६७ ॥
तमनैदंयुगीनाङ्गा-भोगमुद्दामतेजसम् । ते विलोक्य तपस्यन्तं, तृण-काष्ठादिहारिणः ॥१६८ ॥ गत्वा स्वस्वनरेन्द्रेभ्यः, शशंसुरतिविस्मिताः । अधृष्यश्रीर्वने कश्चि-तपस्यति पुमानिति ॥ १६९ ।। (युग्मम् ) भीतान्तःकरणास्तेऽपि, भूसुजस्तुच्छ
१ शिखरे ।
For Personal Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312