Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
312
पाण्डव- रित्रम् ॥ र्गः१८॥
॥३०॥
कौतुकम् ॥ १४० ॥ मन्ये मुनिषु सर्वेषु, सहदेवोऽधिदेवतम् । तपस्तरणिना यस्य, ज्ञानेन्दुरुपजीवितः ॥१४१॥ जीयते म
पाण्डवपुरा पाण्डु-सूनुभिर्द्विषतां शतम् । तत्तदा जेतुमीपेऽष्टा-चत्वारिंशं तु कर्मणाम् ॥ १४२ ॥ ततो भीनमुनिर्भीम-मित्य
मुनीनां भिग्रहमग्रहीत् । कुन्ताग्रदत्तमेवोञ्छ-मादास्ये नान्यथा पुनः ।। १४३ ॥ तस्य पुण्यात्मनः सोऽपि, मासैः पडिरपूर्यत । न
विहारादि। किंचिदतिदुर्लम्भ, सचनिर्णिक्तचेतसाम् ।। १४४ ॥ प्रतिस्थानं प्रतिग्राम, प्रत्यध्व प्रतिकाननम् । जनं धर्ममयस्तैस्त-वचोभि
रुपकुर्वताम् ।। १४५ ॥ एवं तेषां तपस्तत्त-न्महाभिग्रहदुस्तरम् । कुर्वतां खर्वतां नित्यं, नयनां कर्मसंहतिम् ।। १४६ ॥ स्वदेहे. | ऽपि निरीहाणा-मविरामविहारिणाम् । हायनान्यतिभृयांसि, व्यतीयुः पाण्डुजन्मनाम् ॥ १४७ ।। (त्रिभिर्विशेषकम् )
अथ नित्यविहारेण, विहरन्तोऽवनीतले । कदाचिदपि ते जग्मु-स्तुङ्गीशैलान्तिकक्षितिम् ॥ १४८ ॥ धमघोपगुरुं तस्य, शैलस्योपत्यकावने । ते जनादागतं श्रुत्वा, वन्दितुं मुदिता ययुः ॥ १४९ ॥ अद्राक्षुश्च गुरुं द्राक्षा-पाकपेशलया गिरा। दिशन्तं विशदं धर्म, तिर्य-मर्त्य-दिवौकसाम् ।। १५० ।। दुरादालोक्य तान् सोऽपि, गुरुः प्रीतितरङ्गितः। प्रत्युद्याति स्म विस्मेरः, संभ्रमादुज्झितासनः ।। १५१ । आनन्दाश्रुकणाकीर्ण-पक्ष्माणो रोमहर्षिणः । ने पदाम्भोरुहक्षिप्त मौलयस्तं व न्दिरे ॥ १५२ : तानुत्थाप्य करे धृत्वा, प्रीतिगद्गदया गिरा। विकम्बरकपोलाक्षः, पप्रच्छ स्वागतं गुरुः ॥ १५३ ।। पुनरासनमासीने, गुरौ तेऽभ्यर्णभृतले । वन्दिताः परिपदेव-नृ-तिर्यग्भिरूपाविशन् ॥ १५४ : पुण्यार्जनकृते सर्व सदस्यानां विशेषतः । तत्तपःप्रौढिमुद्दिश्य, वितेने देशनां विभुः ॥ १५५ ॥ देशनान्तेऽखिलश्रेयः-संभारात्मभरिर्जनः। प्रणम्य तं विभुं १ , स्तुङ्गी' प्रत्यन्तर० ।
॥३०४॥
Jan Education International
For Personal Private Use Only

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312