Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 293
________________ See मनागपि । त्यजन्तो दूरतः काम - मालस्यादीनसूयकान् ।। १२५ ।। आननेन्दुमपश्यन्तो जातु निद्रामृगीदृशः । क्रमेण द्वादशाङ्गयां ते, समभूवन्नधीतिनः ।। १२६ ।। (त्रिभिर्विशेषकम् ) इत्याप्तश्रुतसंस्कारा, दधुर्गीतार्थताममी । रसेन्द्रसंस्कृता लोह धातवो हेमतामिव ।। १२७ ।। याज्ञसेन्यप्युपासाना, प्रवर्तिन्याः पदाम्बुजम् । तपो-ज्ञान- विवेकानां परां कोटिमशिश्रियत् ॥ १२८ ॥ ततः कदाऽप्यनुज्ञाप्य धर्मघोषमुनीश्वरम् । ते पृथग्विहरन्ति स्म, हरन्तो विश्वकल्मषम् ॥ १२९ ॥ तप्यन्ते स्म तपस्तेऽभि-ग्रहोदग्रं पृथक पृथक् । येन स्वं पवितुं शङ्के, साऽप्यैच्छन्मुक्तिकामिनी ।। १३० ॥ संभाव्य सुभटं शत्रु - जित्वरं निजमात्मजम् । मोहदुर्विषहोत्साहः, श्रीमान् धर्मः किमप्यभूत् ।। १३१ || धर्मतेः सदा शान्ति - हिमानीमहिमोदयः । जगत्यपि महामोह - ग्रीष्मारम्भं वृथाऽकरोत् ।। १३२ ।। धावन्तो विद्विषः स्वान्तः-पुरमादातुमन्तरा ! के नामजंस्तपः सूनोः, प्रशान्तिपरिखाम्भसि ? ।। १३३ ।। भीमस्याभूद्यथा सत्त्वं, दुर्लङ्घ्यमरिभिः पुरा । संप्रत्यपि तथैवासीदान्तरैः परिपन्थिभिः ।। १३४ ॥ यथा यथाऽरिषडुर्ग-निग्रहेऽभूदरुंतुदः । तथा तथा दधौ चित्रं, भीमः कांयमभीपणम् ॥१३५॥ भीमोऽन्तर्विद्विषः क्षान्ति - गदयाऽदलयत्तथा । यथा नामापि नाश्रौषी देष तेषां पुनः क्वचित् ॥ १३६ ॥ अर्जुनस्य मुनेर्जीया- तपो गाण्डीवताण्डवम् । येन जैनगवीवर्गः, सूत्रितो निरुपद्रवः ॥ १३७ ॥ विधाय समताराधा - वेधं प्रशमपत्रिणा । पार्थः पाणौ करोति स्म, परमानन्दसंपदम् || १३८ || ध्यानवैश्वानरः पार्थ- मुनेरजनि कोऽप्यसौ । यस्य क्रोधाग्निरेवाभूदिन्धनं प्रज्वलिष्यतः ।। १३९ ॥ नकुलस्य तपोऽम्भोधे- निर्गतं यच्छमामृतम् । प्रीयन्ते स्म सुरास्तेन, तत् किं नामात्र १' काममभीमताम् प्रतिद्वय० । २ 'ममता' प्रतिद्वय० । For Personal & Private Use Only Jain Education rational ainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312