Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 292
________________ मीपाण्डववरित्रम् ॥ सर्गः १८ || ॥३०३ ॥ 3to कुञ्जरेन्द्रानथारूढाः, सुरसिन्धुरबान्धवान् । तदात्वोचितमाणिक्य- मौक्तिकाकल्पशालिनः ॥ ११० ॥ उद्धृतचामरैः साक्षा-दप्सरोनिकरैरिव । वृताः शृङ्गारसंभार-सारैर्वाराङ्गनागणैः ॥ १११ ॥ मपौरे : सपरीवारैः सामन्ता-मान्य-मंत्रिभिः । अन्वीयमानाः ससुरैरिव सामानिकामरैः ॥ ११२ ॥ लोकपाला इवाध्यक्षाः, पञ्चाप्युदामीप्तयः । कराग्रप्रेङ्खितै रत्नैः, प्रीणयन्तोऽर्थिमण्डलम् ॥ ११३ ॥ तन्मार्गानुगमप्रौढ-तृष्णया कृष्णयाऽन्विताः । ऊरीकर्तुं परिव्रज्यां, प्रचेलुः पाण्डुसूनवः । ११४ ।। (पञ्चभिः कुलकम् ) सनेत्राश्रुकणान् लाज- कणान पौरमृगीदृशाम् । पाण्डवेयाः प्रतीच्छन्तो, बाद्योद्यानमुपाययुः ॥ ११५ ॥ तत्रोत्तीर्य गजेन्द्रेभ्यो, राजचिह्नान्यपास्य ते । सपत्नीकाः प्रभुं धर्म-घोषाख्यमुपतस्थिरे ||११६ ॥ विज्ञा व्यज्ञापयन्नेनं, ते निपत्य पदाम्बुजे । शिरो नः पावय स्वामिन्, दीक्षादानात् स्वपाणिना ।। ११७ ॥ भूत्वा भगवतो नेमे - स्ततः स प्रतिहस्तकः । दक्षिणो दीक्षयामास, मुनिः मप्रेयसीनमून् ॥ ११८ ॥ तदङ्गेषु तदा हर्पा-निर्गच्छत्पुलकच्छलात् । दृश्यन्ते स्म प्रणश्यन्ति, कल्मषाणीव सर्वतः ॥ ११९ ॥ तेषां भावारघट्टोऽन्त वहति स्म तदा तथा । सिक्ताः पुण्यद्रुमाः कामं, यथाऽऽनन्दाश्रुकुल्यया ॥ १२० ॥ द्रौपद्यात्तत्रता तेषां पञ्चानामनुगा बभौ महाव्रतानां मूतना मित्र मूर्तिमती क्रिया ॥ १२१ ॥ तान् प्रणम्य ततः सर्वः, पौरा-मात्यादिको जनः । मन्दं मन्दं प्रयाति स्म, श्रेयः संभारनिर्भरः ।। १२२ ।। ds से गुरोस्तं तमभ्यस्यन्तः क्रियाक्रमम् । निरीहाः स्वशरीरेऽपि व्यहरन्नन्यतोऽन्यतः ।। १२३ ।। अथोन्मी लन्मनोभाव - परिचारकलालिताः । नित्यं प्रशमपीयूष - पान सौहित्यशालिनः ॥ १२४ ॥ वाचमिन्द्रियखिङ्गाना-मशृण्वन्तो १ प्रतिनिधिः । २ समीपे । ३ " पानपीयूषशा० " प्रतिद्वय० । Jain Education international For Personal & Private Use Only द्रौपदीसहित पाण्डवानां प्रव्रज्या ॥ ॥३०३॥ ainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312