Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 290
________________ पाण्डवरित्रम् ॥ र्गः १८ ॥ ॥३०२॥ 308 इति सिद्धार्थदेवतां, गिरमाकर्ण्य लाङ्गली | जल्पति स्म त्वया बन्धो !, साधु साध्वस्मि बोधितः ॥ ८० ॥ किं तु मे कथय भ्रात-भ्रातुरस्य मुरद्विषः । मृत्युनाऽत्यन्तदुःखार्तः प्रवर्ते क्वात्मनो हिते १ ।। ८१ ।। देवोऽभ्यधान्ननु भ्रातत्रिलोकी कल्पपादपः । अस्त्येव भगवान्नेमि - दुःखार्त्तीनामरुंतुदः ॥ ८२ ॥ श्रेयः पीयूषवर्षैक - प्रावृषं तत्पदान्तिके । दीक्षामादाय शाश्वत्या मुद्यच्छख सुखश्रिय (या) म् ॥ ८३ ॥ तथेति प्रतिपेदान - स्तद्गिरं सीरभृत्ततः । तत्समेतो मुराराते-रग्निकर्मादि निर्ममे ॥ ८४ ॥ ततोऽसौ यावदत्यन्तं, संयमोत्सुकमानसः । लाङ्गली तावदद्राक्षी - द्विद्याधरमृषिं पुरः ।। ८५ ।। प्रत्युद्गम्य प्रणम्याथ, रोहिणीतनयः क्षणात् । पप्रच्छ स्वागतं हर्ष - बद्धोत्कर्षमना मुनिम् ॥ ८६ ॥ मुनिरप्यभ्यधाद्ध !, विश्वभद्रंकरः प्रभुः । श्रीमन्नेमिद्रुतं ज्ञात - त्वन्मनाः प्रजिघाय माम् ॥ ८७ ॥ तत् कुरुष्व मनोऽभीष्टं, पुष्टये पुण्यसंपदाम् । कालोऽयमेव दुष्कर्मश्रेणिमर्मच्छिदे तव ॥ ८८ ॥ इत्युत्साहाग्रमानीतो, नभश्वरमुनेर्गिरा । प्रपेदे सर्वसावद्य - विरतिं सीरभृत् क्षणात् ।। ८९ ।। जवाद्यतिरहस्यानां, जज्ञे विज्ञश्च तत्क्षणात् । भूयान्न खलु संस्कारो, जात्यरत्नैरपेक्ष्यते ।। ९० ।। सांप्रतं च तपःकर्म कुर्वन् षष्ठाष्टमादिकम् । तुल्यान्तःकरणाकारो, लोष्टेऽप्यंष्टापदेऽपि वा ॥ ९१ ॥ शमाद्वैतसुधाकुण्डस्नानशौण्डमनाः सदा । तानप्यति हि मन्वानो, नाकिनः क्लेशपाकिनः ॥ ९२ ॥ वैरङ्गिकः शरीरेऽपि जीवितव्येऽप्यरागवान् । अरिष्वपि निरातङ्को, निःशङ्को विपिनेष्वपि ।। ९३ ।। धर्मामृतमयैः शान्तै -स्तैस्तैर्वचनवीचिभिः । तत्र तत्र जनांस्तांस्ता-नुप१' तन्मुखात्' प्रतिद्वय० । २ सुवर्णे । Jain Education International For Personal & Private Use Only * बलदेवस्व - विरतिः ॥ ॥३०२ ॥ inelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312