Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 288
________________ पाण्डवरित्रम् ॥ १८॥ ॥३०॥ 306 स्नेहव्यामोहितो हली । भ्राम्यति स्म सरि-छल-काननानि दिवानिशम् ।। ५१ ॥ पुष्पैर्वन्यद्रुमाणां च, नित्यमानर्च शाहि बलदेव| णम् । एवं रामोऽतिचक्राम, षण्मासान् पर्यटन वने ॥ ५२ ॥ प्राप प्रावृडथाऽऽशान्ता-नीलयन्ती बलाहकैः । नूतनैरकुरोवृत्तान्तः॥ द्गारै-मेदिनीमण्डलं पुनः ॥ ५३॥ अथ प्रावमयं शैला-दुत्तीर्ण हेलया हली । स्यन्दनं कंचिदद्राक्षीत , समभूभागभङ्गरम् ॥ ५४ ॥ सज्जयस्तं जजल्पेऽथ, सारथिः सीरपाणिना । रथेऽस्मिन् कणशो भग्ने, कस्ते मूह ! मुधा श्रमः? ॥५५॥ सारथिम्तमथोवाच, मंगरेषु सहस्रशः। निर्मूढोऽप्यधुना पाद-प्रहारेणापि यो मृतः ।। ५६ ॥ सोऽयं चेद्विश्वजीवातु-र्जीविता तब बान्धवः । खण्डशस्तद्गतोऽष्येष, प्रगुणीभविता रथः ॥ ५७ ।। क्व मे बन्धुर्मृतोऽस्तीति, कामं मासूयमानसः । तं मुहुः कुटिलं पश्य-बचालील्लाङ्गली पुरः ॥५८ ॥ रोपयन्तं निरूप्याथ, शिलायां नलिनी क्वचित् । सारम्भमभ्यधात् कंचि-दुचैःशब्दं हसन् हली ॥५९॥ व्यामूढास्मन् किमेतस्मि-अत्यन्तकठिनेऽश्मनि । सहस्रैरपि यत्नानां, प्ररोहति सरोजिनी ? ॥ ६० । सोऽप्यवादीत्तवायं चेत्, प्राणि. प्यति सहोदरः। पाषाणे तत् खरेऽप्यस्मिन् , परोक्ष्यत्यरविन्दिनी ॥ ६१ ।। इत्येतस्यापि भारत्या-मवज्ञाविवशाशयः। व्यक्तोत्पांसस्मितस्मेर-चचाल मुसली पुरः ।। ६२ ॥ ततो दावाग्निनिर्दग्धं, मिश्चन्तमवनीरुहम् । कंचिदारामिकं रामः, पश्यति स्म ब्रजन् पुरः ।। ६३ ।। तं चाभ्यधाद्धिगेतां ते, हन्त दुर्व्यवसायताम् । मुश्चन्ति जातुचिद्दग्ध-भूरुहोऽपि किमकुरान् ? ॥६४ ॥ स जगाद यदि स्कन्ध-शवो वार्तयिता त्वया । शाडुलीभविता भूय-स्तदाऽयमपि पादपः ॥ ६५ ॥ तामश्रुत्वेव १ दिगन्तान् । २ मेधैः। ३ 'स्यन्दनः' प्रतिद्वय०, स्यन्दनमिति स्यात्। ४ उत्प्रास:-उपहासः । ५ 'दुर्व्यवसायिताम्' प्रत्य १० ॥३०॥ For Personal & Private Use Only wwwsainelibrary.org.

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312