Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 287
________________ 305 | इत्याद्यनेकशः कोपा-द्विरमुद्गीर्य लाङ्गली । तारं पूत्कारमुन्मुच्य, मूर्छितः क्ष्मातलेऽपतत् ॥ ३५ ॥ क्षणाच्चैतन्यमासाद्य, शीतैः कान्तारमारुतैः । रोदयश्वापदान काम-माक्रन्दैर्विललाप सः ॥ ३६ ॥ हा! विश्वेष्वेकशौण्डीर!, हा! रिपुष्वेकरोषण ! हा! गुणिष्वेकधौरेय !, हा! गुरुष्वेकवत्सल ! ॥ ३७ ॥ हा! कंसध्वंसघोरांस!, हा! कालानलनीरद ! । हा! निःसन्धजरासन्ध !, हा! रणक्रूरविक्रम ॥ ३८ ॥ हा! लक्ष्मीकेलिपल्यङ्क!, हा ! निःशङ्कशिरोमणे!। हा! यश:कैरवाराम !, हा ! रामनयनोत्सव ! ॥ ३९ ॥ शस्त्राधातैर्द्विषां तैस्तैः, श्रमोऽप्यासीन ते पुरा । संप्रत्यभित्रणादस्मा-न्मृत्युः श्रद्धीयतां कथम् ? ॥ ४० ॥ तदुत्तिष्ठ द्रुतं भानु-रारोहत्यन्तरम्बरम् । न खल्वत्यातपेऽल्पीयो-ऽप्यग्रतो गन्तुमीश्वहे ।। ४१ ॥ चरणव्रणपीडाभि-न चेचलितुमीशिषे । तदाऽऽरोह मम स्कन्धं, बन्धो! किमसि मोहितः ? ॥ ४२ ॥ किमिति क्रन्दतोऽप्येवं, वितरस्युत्तरं न मे ? । इमे हि श्रवसी पातु-मुत्सुके ते वचोऽमृतम् ॥ ४३ ॥ रोषं मयि पुराऽकार्षीः, साऽऽगस्यपि न जातुचित् । इदानीं तु विनाऽप्यागः, केयं ते दीर्घरोषिता? ॥४४॥ हा! दैव ! यद्ययं नेतुं, चिन्तितोऽभूद्दशामिमाम् । तत्वया किं कृतो विश्व-मौलिलालितशासनः ? ॥ ४५ ॥ यद्वा ज्ञातं नितान्तं | य, विडम्बयितुमीहसे । तस्य कन्दलयस्येव-मतीव महतीः श्रियः ॥ ४६॥ एतैर्वा किमुपालम्भै-तिर्यावः पुरः क्वचित् । दैवाय प्रभविष्याव-स्तत्रामुष्मै दुरात्मने ॥४७॥ निद्रासुखासिकालोभाद्, गन्तुमुत्सहसे न चेत् । भ्रातस्तदद्य तिष्ठावः, सच्छायेऽत्रैव कानने ॥४८॥ इत्यादि प्रलपञ्चा-वचेन वचसा मुहः। सीरभृत्तं दिनं तां च, यामिनीमत्यवाहयत् ।। ४९॥ | प्रगे च वचनैस्तैस्तै-रनुतिष्ठन्तमच्युतम् । जीवगुढ्या निजस्कन्ध-मध्यारोप्य बलोऽचलत् ॥ ५० ॥ स्कन्धन्यस्तहरिर्वन्धु Jan Educa For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312