Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
309
कुर्वन्नखवधीः ॥ ९४ ॥ अरण्य - नगर - ग्राम - कर्बटेषु समीरवत् । स्वैरमप्रतिबद्धात्मा, विहरत्येकंकुण्डलः ॥ ९५ ॥ (पञ्चभिः कुलकम् ) तत्सपर्याभिरश्रान्तं कृतार्थमन्यमानसः । सिद्धार्थदेवञ्छायेव, तस्याभ्यर्णचरोऽभवत् ।। ९६ ।। एकतो भगवान्नेमिरन्यतश्च स धीरधीः । मेदिनीमुपकुर्वाते, सूर्याचन्द्रमसाविव ॥ ९७ ॥ तत्तयोबन्धवो मार्ग - माश्रित्याशु तदाश्रितम् । निरीहमनसो यूय-मप्येवं कर्तुमर्हथ ।। ९८ ।। एकैव सन्मणीनां हि, लोकालंकरणं गतिः । ध्वान्तध्वंसादृते कृत्यं, प्रदीपानां च नापरम् ।। ९९ ।। द्विपः क्षिप्ताः कृतं राज्यं भुक्तमप्रतिमं सुखम् । किंचिद्वस्तन्न संसारे, यदद्याप्यवशिष्यते ॥ १०० ॥ केवलं तत्सुखाद्वैतं, मुक्तेर्भोक्तव्यमस्ति वः । तद्दातरि व्रते तस्मात् कालक्षेपो न हि क्षमः ॥ १०१ ॥
इत्युचैर्विहितोत्साहा, धर्मघोषगुरोर्गिरा । संसारं झमिति त्यक्तु- मैषिषुः पाण्डुसूनवः ॥ १०२ ॥ ते ततः सहसोत्थाय, तमानम्य मुनीश्वरम् । उत्तरङ्गितसंवेगाः, प्राविशन्नगरीं पुनः ॥ १०३ ॥ ते मुहूर्ते शुभे कृष्ण- प्रीतेरानृण्यमिच्छवः । चक्रुर्जराङ्गजन्मानं, स्वराज्यस्याधिदैवतम् || १०४ || ते रुद्धान्यवरोद्धव्यैः, कारागाराण्यशोधयन् । आत्मानं पुनराकीर्ण, दुष्कर्म - परमाणुभिः || १०५ ॥ दीनानां ते हिरण्यौषै- दौर्गत्यमुदमूलयन् । आत्मनस्तु बृहन्मूलं, संसारविषशाखिनम् ॥ १०६ ॥ जीर्णभ्रष्टानि ते विश्वे, चैत्यान्युदधुरर्हताम् । गम्भीरात् पुनरात्मानं, दुर्गत्याख्यान्धकूपतः ॥ १०७ ॥ अमेयानि वपन्ति स्म, सप्तक्षेत्र्यां धनानि ते । मुक्तिर्येषामशेषाणा - मेकमेवाभवत् फलम् ॥ १०८ ॥ किमन्यते तथाऽवर्षन्, सर्वतः कनकोत्करैः । लुम्पन्ति स्म यथा नामा- प्युत्तमर्णाधमर्णायोः ॥ १०९ ॥
१ बलरामः ।
Jain Education internal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312