Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 285
________________ 303 पञ्चशत्या महामात्य-मुनीनां परिवारितम् । धर्म साक्षादिवोद}-स्तपोदानादिभिर्वृतम् ॥ ५॥ रूपस्य तपसोऽप्येक-माश्रयं श्रेयसां निधिम् । अद्राक्षीत् प्रीतिफुल्लाक्ष-स्तं मुनि मेदिनीपतिः ॥ ६॥ ( चतुर्भिः कलापकम् ) भक्तिनिर्भरमानम्य, तं ततो मुनिपुङ्गवम् । जराङ्गजन्मना साधं, न्यविक्षत पतिः क्षितेः ।। ७॥ मुनीन्द्रः सोऽथ पीयूष-स्यन्दसोदरया गिरा। वैराग्यैकमयीं धर्म-देशनामुपचक्रमे ।। ८॥ ___हा! धिक्साक्षादसारत्वं, संसारस्य विदन्नपि । मद्यान्मद्यपवत्तस्मा-नायं निर्विद्यते जनः ॥ ९॥ सुखाद्वैतमयाः काम, येऽप्यनुत्तरनाकिनः । तेषामपि यतो हन्त, पर्यन्तविरसाः श्रियः ॥ १०॥ कर्मस्तोमभुजिष्याणां, मनुष्याणां तु का कथा। येषामायुः श्रियः सौख्यं, योषिभङ्गभङ्गुरम् ॥ ११ ॥ संपद्भिर्दोविलासैश्च, येऽप्यहंकारिणोऽधिकम् । तेऽपि ह्यन्यस्य दृश्यन्ते, भ्रूलतायत्तवृत्तयः ॥ १२ ॥ येऽपि दोर्विक्रमाक्रान्त-भूचक्राश्चक्रवर्तिनः । जातुचित्तेऽपि वीक्ष्यन्ते, हन्त दीनां दशां पताः ॥ १३ ॥ दुःखैकान्तमयं संप-त्तारतम्यमयं च तत् । धीराः संत्यज्य संसार-मुत्तिष्ठन्ते विमुक्तये ॥ १४ ॥ इति संवेगिनीं वाव-मुच्चार्य विरते मुनौ । पाणिकुमलमामील्य, जगाद जगतीपतिः ॥ १५ ॥ भवानेव प्रभो ! वेद, काम संसारमीदृशम् । गिरः प्रक्रमते वक्तु-मीदृशीन ह्यनीदृशः ॥ १६ ॥ निश्चित्यानुभवैस्तैस्तै-र्भवस्यानभिरामताम् । अस्माभिरपि वैराग्यात्, प्रविवजिषुमानसैः ॥ १७॥ श्रीनेमिखामिनो ध्यात-चिरादागमनोत्सवः । नूनं तेनापि विज्ञाय, प्रेषितोऽसीह नः कृते ॥ १८ ॥ (युग्मम् ) तद्भवानपि नः साक्षा-त्तस्य मूर्तिर्जगत्पतेः । संसारसागरादमा-दुद्धरास्मांस्ततः १ 'महामत्या' प्रतिद्वय० । २ भुजिष्यः-दासः । in Educ a tional For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312