Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पाण्डव
द्वारकादाहवृत्तान्तः॥
मी१७॥
॥२९७॥
२१४ भाविनो भावाः, किं तु स्युमहतामपि ॥ ३०४ ॥ ततोऽस्तु वां शिवः पन्था, विजयेथां चिरं युवाम् । अस्माभिः पुनरव, नेमिः शरणमाश्रितः ।। ३०५ ॥ यदद्धं मनमाऽस्माभि-बचमा यच्च भाषितम् । कृतं यच्चापि कायेन, तन्नो मिथ्याऽस्तु
दुष्कृतम् ॥ ३०६ ॥ क्षमयामोऽखिलान् जीवान, सर्वे क्षाम्यन्तु तेऽपि नः । मैत्री सर्वपु भूतेषु, वैरमस्ति न केनचित 1॥ ३०७ ॥ अशनादिकमाहारं, प्रत्याख्यामश्चतुर्विधम् । अर्हदादींश्च पश्चापि, स्मरामः परमेष्ठिनः ॥ ३०८ ।। वयं कस्यापि
नेदानी-मस्मदीयो न कश्चन । इत्युन्मदिष्णुनिर्वेद-मात्मानमनुशास्महे ॥ ३०९ ॥ इत्याहारपरीहार-तत्परैः पितृभिः पुनः । विसृष्टौ वलितग्रीवौ, बजावः स्म कथंचन ।। ३१०॥ । तदैव देवापसद-स्तानधाक्षीत क्षणेन सः। तेऽपि त्रिदिवमासेदु-ध्रुवं तद्ध्यानहौकिनम् ॥३११।। जरासन्धवधाख्यान
सदुपाध्याय ! पश्यति । नाथे त्वय्यप्यसोन, हहा ! दह्यामहेऽग्निना ॥ ३१२ ॥ इत्थमुत्थास्नुभिर्दीनैः, प्रलापैः पुरवासिVI नाम् । दीर्णकर्णः सरामोऽहं, जीर्णाराममुपागमम् ॥ ३१३ ।। (युग्मम् ) भवन्तीं भस्म पाद्वीक्ष्य, द्वारका रङ्कवत् पुरः ।
| तत्र स्थितं विषण्णात्मा, संकर्षणमवादिषम् ।। ३१४ ।। आर्य ! पुर्याः क्व सा लक्ष्मीः ?, क्व च दाहो महानयम् ? । क ४ शौण्डीर्यमवार्य तत् ?, क्व चेयं क्लीवता मम ? ॥ ३१५ ॥ आर्य ! किंकार्यतामृढः, प्रौढापत्पतितस्ततः। किं करोमि ? क गच्छामि, राजचक्रे विरोधिनि ? ॥ ३१६ ॥
सीरपाणिरथाभाणीत , कृष्ण मा खेदमातथाः। प्रभुव्याख्यातमश्रौपीः, किं न संसारनाटकम् ? ॥ ३१७॥ अत्र १ अधमदेवः ।
॥२९७॥
For Personal Private Use Only
Dainelibrary.org

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312