Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 282
________________ पाण्डव रित्रम् ॥ र्गः १७ ।। ॥२९८ ।। 300 पाणिना सीरिणा समम् ॥ ३३३ ॥ रामस्तत्र मयाऽप्रच्छि, लब्धं भोज्यमिदं कथम् ? । आयातोऽसि कथं चास्य, दृक्पथे परिपन्थिनः १ ।। ३३४ ॥ रामेणाख्यायि गोविन्द !, कन्दुकाद्भोज्यमद्भुतम् । सुवर्ण कटकक्रीत मानयन्तमिदं पथि ॥ ३३५ ॥ कथंचिद् ज्ञातवृत्तान्तः, कृतान्त इव भीषणः । सैन्योदन्वानरौत्सीन्मा-मच्छदन्तोऽभ्यधादपि ।। ३३६ || ( युग्मम् ) कुत्राहो ! रोहिणीसुनो !, यासि पाण्डवबान्धव ! १ । गृहाणायुधमाधेहि, पुनरायोधने मनः ॥ ३३७|| विमुच्य भोज्यपात्राणि, ततः क्ष्वेडायितोद्धृतः । स्तम्भेन दलयन् वैरि-बलं दृष्टस्त्वयाऽप्यहम् ॥ ३३८ ॥ अथावां विहिताहारौ, ततः प्रचलितौ क्रमात् । उपागाव दुरापाम्बु, कौशाम्बं नाम काननम् ॥ ३३९ ।। पुंनागपादपस्यास्य, छायामायातवानहम् । तृपार्दितः पयःपानं, श्रान्तो राममयाचिपम् ॥ ३४० ॥ सोपद्रवे वनेमुष्मिन् कृष्ण ! मा भूः प्रमद्वरः । आगतो द्रुतमेषोऽहमिति व्याहृत्य मां मुहुः || ३४१ || विनियुज्य च साहाय्ये, ममेह वनदेवताः । इतो जगाम रामोऽम्बु, निर्विलम्बमवेक्षितुम् || ३४२ || ( युग्मम् ) अहं तु प्रावृतं क्षौमे- णाङ्घ्रिमारोप्य जानुनि । अस्वयं श्रमसु प्राप - निद्रोऽत्रैव तरोस्तले || ३४३ ॥ ततो विद्रोऽस्मि कस्माच्चिद्रमात् पादतले त्वया । इयं तत्र जराम्रनो ! कथिता मूलतः कथा || ३४४ || श्रुत्वा विष्णुमुखादेवं, द्वारकादाहवैशसम् । इत्यशोचं चिरं दुःखा - देवोपालम्भपूर्वकम् ॥ ३४५ ॥ दुर्विधेय ! वैधेय !, विधे ! विविधकौतुकाम् । एवंविधां विधायैता मधाक्षीरधुना कथम् ? || ३४६ ॥ दग्धौ हन्त हुताशेन, हा ! मातापितरौ मम । मामकीनाः क्व ते नाम, बन्धवः स्नेहबन्धुराः ९ ।। ३४७ ।। जितवासवसाम्राज्यं, राज्यं हारि , Jain Education International For Personal & Private Use Only रामकृष्णयोर्हस्तिक ल्पपुरे गमनम् । ततः कौशा म्बवने गमनम् ॥ ॥२९८॥ ainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312