Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 277
________________ 275 i॥ २५७ ॥ कृष्णमालोक्य चामुर्छ-मपृच्छं चाप्तचेतनः । कथमेतदभृद्धा! ते, तदा द्वैपायने वनने ।। २५८ ॥ l अचीकथत्ततः कृष्णः, प्रभुवाक्यादनन्तरम् । पौरैः समुज्झिते मद्ये, षण्मासाः प्रययुः सुखम् ।। २५९ ।। आयाते मासि वैशाखे, कदम्बवनपालकः । सभायामायतिप्रेक्षी, मामुपेत्य व्यजिज्ञपत् ।। २६० ॥ तत्र त्यक्तं तदा देव !, दुमपुष्पाधिवासितम् । उपागतेन सुस्वादु, मद्यं तत्पीतपूर्विणा ॥ २६१ ।। केनापि सुहृदा साम्बः, प्राभृतीकृत्य पायितः । कुमारैः सह दुर्दान्त-धनुस्तद्वनमाययौ ।। २६२ ॥ (युग्मम् ) ते तत्रापानमावध्य, तां सुरां स्वैरमापपुः । क्षणेन क्षीवतां प्राप्य, विचेलुश्च यदृच्छया ॥ २६३ ॥ तत्रैकान्ते तपस्यन्त-मन्तकं पापकर्मणाम् । द्वैपायनपरिव्राजं, ते निध्याय दधुः क्रुधम् ॥ २६४ ।। हन्यतामधुनवायं, दुरात्मा मुनिपांसनः । व्यापादितः कथं नाम, दग्धुमीशिष्यते पुरीम् ? ।। २६५ ॥ इति साम्बगिरा लेष्टुचपेटा-यष्टि-मुष्टिभिः । हत्वा हत्वा मृतप्रायं, तं व्यधुर्भवदात्मजाः ॥ २६६ ॥ मृतोऽयमिति मूर्छालं, तं त्यक्त्वा गृहमाययुः। मुर्छाविरामे सामर्ष, तं च वीक्ष्याहमागमम् ॥ २६७ ॥ इत्याख्याय स्थिते तस्मि-बनर्थो मा स भूदितः । इत्यगच्छं सरामोऽहं, सान्त्वनाय मुनेर्वनम् ॥ २६८ ॥ कोपाटोपकडाराक्ष-मद्राक्षं तत्र तं मुनिम् । करौ च कुड्मलीकृत्य, सप्रश्रयमवादिषम् ॥ २६९ ॥ दुस्तपं ते तपः केदं ?, मुने ! कोपः क चेदृशः । कथमेकत्र संवास-स्तेजस्तिमिरयोरयम् ? ॥ २७० ॥ मुहुः सिक्तं शमाम्भोभिः, फलिष्यन्मुक्तिसंपदा । तपोबीजमखण्डं ते, क्रोधवाहिदहत्ययम् ॥ २७१ ।। अज्ञानैर्मद्यपानान्धै-डिंम्भरूपैर्महामुने! । अपराद्धमिदं यत्ते, तदद्य क्षन्तुमर्हसि __१ "कथमेतदभूद्याते, तदा द्वैपायनं वनम" प्रतिद्वय० । २ दृष्ट्वा । Main Education For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312