Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 275
________________ 273 सर्ववस्तूनां, ते केवलमनित्यताम् । दीनोद्धारदयादीनि, धर्मकर्माणि चक्रिरे ।। २२७ ॥ पाण्डः कुन्ती च संसार-मसारं दधतौ हृदि । तदा सस्मरतुः कामं, भगवन्तं व्रतार्थिनौ ॥ २२८ ।। नाथोऽपि समवासार्षी-त्तत्रैत्य ज्ञाततन्मनाः। भगवांश्च विवस्वांश्च, परोपकृतिकर्मठौ ॥ २२९ ॥ धर्मजन्माऽथ सोत्कण्ठं, मातापितपुरःसरः । गत्वाऽनमजगन्नाथ-माहितोन्माथमापदाम् ।।२३०॥ प्रभोः सुधामुचं श्रुत्वा, वाचं संविग्नमानसौ । प्रणम्य पाण्डः कुन्ती च, परिव्रज्यामयाचताम् ।।२३१।। स(त)दैव समयज्ञाना-मात्मजानामनुज्ञया। तयोरिष्टमपूरिष्ट, समीपेऽरिष्टनेमिनः ॥२३२।। तावथासादितस्वामि-प्रसादमुदिताशयौ । व्रताचारमधीयानौ, समं तेन विजहतुः ।। २३३ ॥ प्रभोः पित्रोच विरहे, पाण्डवैरुन्मनायितम् । नक्तंदिवं तदादिष्टे, धर्मे तु सुमनायितम् ॥ २३४ ॥ निर्माप्य तत्र तैश्चैत्यं, स्वाम्युत्कण्ठा व्यनोद्यत । मातापित्रोवियोगस्तु, क्लमयामास तन्मनः ।। २३५ ॥ कृष्णा विज्ञा विशेषेण, शुश्रूषामास तांस्तदा । "प्रीतिपात्रं कलत्रं हि, सर्वक्लेशापहं नृणाम् " ॥२३६।। ते पञ्चपुजिगीषायां, विस्फुरत्पौरुषा अपि ! ततस्तदेकविषयान् , विषयाननुमेनिरे ॥ २३७॥ पर्यायेणाथ भुञ्जाना, सह तैर्दयितैः सुखम् । गर्भ बभार पाञ्चाली, निधानमिव मेदिनी ॥ २३८ ॥ अन्यतेजस्विमाहात्म्य-ग्रासोजागरतेजसम् । प्रातः प्राचीव मार्तण्डं, सा क्रमात् सुषुवे सुतम् ॥ २३९ ॥ जगदानन्दने तस्मि-चन्दने धमेनन्दनः । जाते दानं ददौ किंच, शोधयामास चारकान् ।। २४० ॥ नामास्य पाण्डवैः पाण्डु-सेन इत्युज्वलौजसः । दीनानाथजनोद्धार-पुरःसरमसूत्र्यत ॥ २४१ ॥ पाण्डुसेनोऽथ सेनानी-रिव बाल्येऽपि विक्रमी । विज्ञः प्रज्ञावतामय्यो, जग्राह १ कार्तिकस्वामी । कावषयान् , विषयाननहि , सर्वक्लेशापहं नृणाम पुञ्जाना, सह तै Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312