Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भद्रेऽस्ति भद्रिले । सुलसाऽनलसा धर्म, नागस्य श्रेष्ठिनः प्रिया ॥ १९९ ॥ तस्यै प्रददिरे भक्ति-तोषिणा नैगमेषिणा।। कृष्णाग्रजाः षडप्येते, पुत्रास्त्वत्कुक्षिकौस्तुभाः॥ २०॥ तस्या मृतान्यपत्यानि, तेनार्यन्त पुनस्तव । गत्वा तत्र मयाऽप्येते, दीक्षिता मोक्षगामिनः ॥ २०१॥ अतोऽमी सदृशा विष्णो-स्त्वदृशोरमृताञ्जनम् । “आनन्दकन्दलीहेतु-रीदृशं ह्यौरसं महः " ॥२०२ ॥ श्रुत्वेति देवकी स्नेह-लहरीप्रसुतस्तनी । ववन्दे सह कृष्णाद्यै-स्तान् प्रीतिपुलकाङ्कितैः ॥२०३।। स्वामिनाऽथ विसृष्टायां, देशनायां जनार्दनः । कुन्ती पितृष्वसारं स्वां, मुदितः स्वगृहेऽनयत् ॥ २०४॥
परेद्यपि समं कुन्त्या , पुनरासेदिवान् सदः । स्वां लक्ष्मी वीक्ष्य तादृक्षा-मन्वयुत प्रभुं हरिः ।। २०५ ।। अस्याः स्फीतश्रियः पुर्याः, क्षयो भावी किमन्यतः? । ममापि मृत्युरन्यस्मात् , किं स्वामिन्निति कथ्यताम् ।। २०६ ॥ आमेति प्रभुणा प्रोक्ते, कमादिति जगौ हरिः । अथाचख्यौ जिनः पुर्या, मुनींपायनात् क्षयः ॥२०७॥ अस्माजराकुमाराच, स्निग्धाद्वन्धोर्वधस्तव । यदुवंशक्षये विद्धि, मद्यमाद्यं च कारणम् ॥ २०८ ॥ इत्याकर्ण्य विभोर्वाच-माचान्तहृदयो भिया । सर्वपर्षजनो जज्ञे, वैमनस्यमलीमसः ॥ २०९ ॥ धिगेनं यदसौ पात्रं, भावी बन्धुवधैनसाम् । इत्येककालमालोकि, तदा लोकैजरात्मजः ॥ २१० ॥ भ्रातुर्धाताय मा भूव-मित्यसौ धन्व सेषुधि । विभ्रद्ययावरण्यानी, द्वारकां च हरिः पुनः ।। २११ ॥ तत्रैव यादवस्नेहात्, पारिव्राज्यव्रती वसन् । द्वीपायनोऽपि शुश्राव, जनेभ्यस्तद्वचः प्रभोः ।। २१२ ॥ ततः षष्ठतपः कुर्वन् , ब्रह्मचारी शुचिः शमी । पूर्दाहपातकाशीतः, कान्तारं सोऽप्यशिश्रियत् ॥२१३॥ पुरीदाह-कुलोच्छेद-|
१ 'भहिले' प्रत्यन्तर० । २ व्याप्तचित्तः ।
For Personal & Private Use Only
www.ainelibrary.org

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312