Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 272
________________ रित्रम् ॥ कृष्णपाण्डवानां स्वस्वनगरे गमनम् ।। पाण्डव- हरिगङ्गा, तरीतुमुपचक्रमे ॥ १८४ ॥ कृच्छ्राद्गच्छन् प्रवाहान्तः, श्रान्तः शौरिरचिन्तयत् । श्लाघ्यास्ते खलु कौन्तेया-स्ती Nणेयं यः सुरापगा ॥ १८५ ॥ अथास्मिन्नतिखिन्नेऽन्त-विचक्रे देवता स्थलम् । मुहूर्त तत्र विश्रम्य, पारेगङ्गं ययौ हरिः :१७॥ ॥ १८६ ॥ तत्रापृच्छत् सुतान् पाण्डोः , केशवो ननु जाह्नवीम् । भवन्तः कथमुत्तीर्णा-स्तेऽपि नावेत्यचीकथन् ॥ १८७॥ किं नौर्न प्रेषिता मह्य-मित्युक्तेऽथ मुरारिणा । वीक्षितुं तव दोःसार-मित्याख्यान्ति स्म पाण्डवाः ॥ १८८ ॥ ततः २९३॥ कोपारुणीभृत-चक्षुर्दामोदरोऽभ्यधात् । कंस-केशि-जरासन्ध-चाणूरादिवधे पुरा ॥१८९॥ संप्रत्येव जये पद्म-नाभस्य च महीभुजः । नेक्षितं मम दोसारं ?, दिदृक्षध्वेऽधुनैव यत् ? ॥१९०।। इत्युदीर्य मुराराति-लोहदण्डेन कोपतः। स्यन्दनान् पाण्डवेयानां, लोष्टचूरमचूरयत् ॥ १९१ ।। (त्रिभिर्विशेषकम् ) जगाद च यदि क्षोणी, मदीयामधिवत्स्यथ । सपुत्रबान्धवा-नीका-स्तदानीं न भविष्यथ ॥ १९२ ॥ सक्रोधमभिधायेति, कंसारिरिकां ययौ । श्यामीभृतमुखाम्भोजाः, पाण्डवा अपि हास्तिनम् ॥ १९३ ॥ ते तत्राभ्येत्य तां वार्ता, माता-पित्रोद्यवेदयन् । " मुखदुःखैकविश्रामः, पितरौ हि तनूरुहाम्" ।। १९४ ॥ अथ पाण्डुर्विमृश्यान्त-रनुरोधविधित्सया । द्वारकायां पुरि प्रैपीत् , कुन्ती कंसान्तकान्तिकम् ॥ १९५ ॥ ततः कुन्ती गजारूढा, द्वारकोद्यानमीयुषी । प्रभोः समवसरणं, वीक्ष्य पछ्यां तदाविशत् ॥ १९६॥ नत्वा नाथं निपेश्यामेतस्यां देवकी तदा । अप्राक्षीदाययुर्ये ह्यः, प्रभो! मद्धाम्नि साधवः ॥ १९७ ॥ अन्योऽन्यमतिसारूप्या-दभेदभ्रमकारिणः । मम प्रीतिकराः के ते?, कथं च सदृशा हरेः ? ॥ १९८ ॥ (युग्मम् ) आख्याति स्म ततः स्वामी, पुरे |॥२९॥ Jan Edulli n atang For Personal & Private Use Only * ainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312