Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 270
________________ पाण्डवरित्रम् ॥ र्गः १७ || ||२९२ ॥ 268 कथंचिदीहते नान्यं वचः कुर्वे तथापि ते ॥ १५४ ॥ इत्युक्त्वा मेऽनुरोधेन, मन्दिरोपरिशायिनीम् । दत्त्वाऽवस्वापिनीं विद्यां द्रौपदीं सोsहरत् सुरः || १५५ ।। तेनाऽऽनीयार्पिता मह्यं पाञ्चाली बुबुधे ततः । अपश्यन्ती निजं वेश्म, संभ्रमं चाभजत् परम् ॥ १५६ ॥ ततोऽहं तां तथाभूता-मभ्यधां मा स्म सुन्दरि ! किंचित् कामिनःक्षोभं, किंकरोऽस्मि पुरस्तव ॥ १५७ ॥ द्वीपेऽस्मिन् धातकीखण्डे, जम्बूद्वीपादहारयम् । नृपः पद्माभिधोऽहं त्वां तन्मां मन्यस्व वल्लभम् ।। १५८ ।। ततः किंचिद्विचिन्त्येय-मूचे मां चेन्न मामकः । कश्चिदेष्यति मासान्तः, करिष्ये ते वचस्तदा ।। १५९ ।। सागरान्तरिताअम्बू द्वीपतः क इष्यति १ । इत्यालोच्य मयाऽप्यस्या, वचस्तदुररीकृतम् ॥ १६० ।। भवन्तो भ( भुवनातीत - महिमै कास्पदं पुनः । व्यतीत्यार्णवमप्येनं पृष्ठतोऽस्याः समागमन् ।। १६१ ।। इत्याख्याय कथां कृष्ण-विसृष्टः सोऽविशत् पुरीम् । कृष्णोऽपि ववले कृष्णां कृत्वा कौन्तेयसात्ततः ।। १६२ ।। तदा च तत्र चम्पाया - मारामे पूर्ण भद्रके । मुनिसुव्रततीर्थेशः समेत्य समवासरत् ।। १६३ ।। रणारम्भभवं कृष्णपाञ्चजन्यस्य निःस्वनम् । श्रुत्वाऽपृच्छत् सभासीन स्तं हरिः कपिलाभिधः ॥ १६४ ॥ भगवन् ! भुवनाभोग - भिदारम्भभयंकरः । मत्समानस्य कस्यैष, शङ्खनादो विजृम्भितः १ ।। १६५ ।। तीर्थकृत् कपिलेनेति, पृष्ठे विस्पष्टविस्मयम् । पद्मना महीपाल - कथां सर्वामचीकथत् ॥ १६६ ॥ अत्रायातस्य कृष्णस्य स्वागतं कर्तुमिच्छति । मनो मे कपिलेनेति, प्रोक्ते भूयो विभुर्जगौ ॥ १६७ ॥ कदापि न भवत्येतद्भविष्यति बभूव वा । संगच्छेते जिनौ चक्र-भृतौ शौरी च यन्मिथः ।। १६८ ।। वीक्षिष्यसे तथाप्यस्य, त्वं पताकां पताकिनः । इत्याकर्ण्य विभोर्वाचं, सोऽनुकृष्णमधावत ॥ १६९ ॥ आस Jain Education International For Personal & Private Use Only द्रौपदीं लात्वा अमर कंकाया निवर्तनम् ॥ तत्पृष्ठे कपिल वासुदेवस्य गमनम् ।। | ॥ २९२॥ jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312