Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 276
________________ वीपाण्डव- बरित्रम्॥ अर्गः१७॥ पाण्डकुत्योचारित्रम् । कृष्णस्य वृत्तान्तः।। ॥२९५॥ सकलाः कलाः ॥ २४२ ॥ जगञ्चेतश्चमत्कारि-गुणगृयैः स पाण्डवैः । अद्भुतप्रांभवप्राज्ये, यौवराज्ये न्ययुज्यत ।। २४३ ।। सर्वतः कुर्वतां तेषां, तां तामहत्प्रभावनाम् । कल्याणोदकराज्यानां, ययौ कालः कियानपि ॥ २४४ ॥ मपीश्याममुखो जातु, कराग्रोपात्तकौस्तुभः । युधिष्ठिरं जरासूनु-रुप तस्थे सदःस्थितम् ।। २४५॥ कृतसंमानमांसीनं, वीक्ष्य हस्तेऽस्य कौस्तुभम् । अदभ्रं संभ्रमं विभ्र-तं पप्रच्छ तपःसुतः ।। २४६ ॥ एतदत्याहितं किं नु ?, भ्रातरावेदय द्रुतम् । प्रभोश्चिरंतनी वाचं, स्मरन्नस्मि भियाऽऽतुरः ॥ २४७॥ सत्यैव स्वामिनो वाणी-त्युक्तेऽनेन विपादवान् । पुनः कुन्तीसुतोऽवादी-द्यथावृत्तं तदादिश ॥ २४८ ॥ सोऽप्युवाच शृणु भ्रातर्यातोऽरण्यमहं तदा । व्याधनिश्चिरं स्थित्वा, जातु बाणं मृगेऽक्षिपम् ।। २४९ ।। अथादित्सुः शरं गच्छ-नहमन्तरितो दुमैः । अहो ! कोऽयमनागस्कं, सुखसुप्तमनालपन् ॥ २५० ।। बाणेनाङ्कितले बाढं, निघृणो निजघान माम् ? । मया तु जातु नाज्ञात-नामगोत्रो हतः परः ॥ २५१ ।। वेगादेष तदाख्यातु, नामगोत्रे निजे मम । येनाहमपि नाराचं, तं प्रति प्रतिसंदधे ॥ २५२ ॥ श्रुत्वेति कस्यचिद्वाचं, धीरोदात्तां | महात्मनः । नैणोऽयमिति निश्चिन्वन् , खेदमासादयं परम् ॥ २५३ ॥ (चतुर्भिः कलापकम् ) दशमस्य दशाहस्य, सूनुरानकदुन्दुभेः । नाम्ना जराकुमारोऽस्मि, जरादेव्यास्तनूद्भवः ॥ २५४ ॥ निर्मानुषे बसाम्यत्र, वने केनापि हेतुना। कोसि त्वं पुनरित्युच्चै-दरस्थस्तमवादिषम् ॥ २५५ ।। ततः सोऽवददेवहि, ज्यायोभ्रातरहं हरिः । स एवास्मि प्रयत्नस्ते, विफलः सकलोऽभवत् ।। २५६ ॥ तं दृष्ट्वा वाणिजेनेव, दत्तं शुल्कमिदं त्वया । इति शृण्वन् वचस्तस्य, समीपं प्रापमाकुलः १ प्रभोर्भावः प्राभव-प्रभुता । २ 'आसीनं तम्' इत्यन्वयः। ३ 'वदादितः' प्रतिद्वयः । ४ न मृगः। ५ 'मां' प्रतिद्वय० । ।।२९५॥ Jan Education tematang A For Personal & Private Use Only n tibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312