Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पाण्डवरित्रम् ॥ र्गः १७ ॥ ॥२९०॥
264
शाकृतिम् । मृगाक्षीं कांचिद्राक्ष - मित्याख्यायोत्पपात मः ।। ९५ ।। नूनं कर्मेदमस्यैव, साऽपि द्रुपदभूर्भुवम् । इति निश्चित्य कंसारिः, पितृष्वस्त्रे न्यवेदयत् ।। ९६ || संदिदेश तथा पाण्डु-मूनुभ्यश्च यथा जत्रात् । युष्माभिरभ्युपेतव्यं, तीरे प्राग्ल. वणोदधेः ।। ९७ ।। इत्युदीर्य विसृष्टेयं, विष्णुना हास्तिनं ययौ । समस्तं पाण्डवेभ्यश्च तं वृत्तान्तमचीकथत् ।। ९८ ।। dse प्रियावियोगार्ताः, पौरस्त्योदधिरोधसि । प्रागुगृहीतनिवासेन संगच्छन्ते स्म शौरिणा ।। ९९ ।। अथ सुस्थितमाराद्धु-मधीशं लवणोदधेः । प्रयतात्मा तपोऽकार्षी-दरिष्टारातिरष्टमम् ॥ १०० ॥ ततोऽभ्येत्याभ्यधाद्विष्णुं, सुस्थितो रचिताञ्जलिः । कर्तव्याय मुरारे ! मां, किंकुर्वाणमिवादिश ।। १०१ ।। व्याजहार हरिभद्र !, केनचिद्रौपदी हृता । तदीया धातकीखण्डे, किंवदन्ती च विद्यते ॥ १०२ ॥ तत्तथा किंचिदाधेहि, सा प्रत्याहियते यथा । इत्याकर्ण्य हरेर्वाच मुत्राच लवणाधिपः ।। १०३ || मानीकमहितं हत्वा क्षित्वा च मकराकरे । तां देव ! धातकीखण्डा-दुपानीय तवार्षये ॥ १०४ ॥ मम स्वप्रेष्यदेश्यस्य, यद्यादेशं प्रयच्छसि । स्वयं तु कोऽयमारम्भः कार्येऽमुष्मिन् लघीयसि ? ।। १०५ ॥ ( युग्मम् ) ततोऽब्रवीन्मुरारातिः, सर्व त्वय्युपपद्यते । किं त्वेवं विहितं कार्य- मस्माकमयशस्करम् ।। १०६ ।। ततो नः सरितां नाथ-मतिक्रम्य यथा रथाः । यांन्ति षड् धातकीखण्डे, तथा त्वं कर्तुमर्हसि ।। १०७ ॥ तथैवेति कृते तेन पञ्च पाण्डुतनूरुहाम् । षष्ठश्च स्यन्दनः सौरे-रुत्तेरुलवणार्णवम् ॥ १०८ ॥ ततस्ते धातकीखण्डे - ऽमरकङ्कापुरीं ययुः । बाह्योद्याने च सर्वर्तु - केलिवेश्मन्यवातरन् ॥ १०९ ॥
Jain Education International
"
१ ' प्रयान्ति धातकी ० प्रत्यन्तरः ।
For Personal & Private Use Only
द्रौपद्या
हरणम्
अमरकं
कायाम् ॥
॥२९०॥
www.jainelibrary.org

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312